Mahābhāṣyasiddhāntaratnaprakāśa
Manuscript No.
T0824
Title Alternate Script
महाभाष्यसिद्धान्तरत्नप्रकाश
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
427
Folio Range of Text
1 - 427
No. of Divisions in Text
3
Range of Divisions in Text
2 - 4
Title of Divisions in Text
pāda
Lines per Side
19
Folios in Bundle
427+1=428
Width
21 cm
Length
33 cm
Bundle No.
T0824
Miscellaneous Notes
Copied from a MS belonging to Benaras Sanskrit University, Varanasi, No. 38002. Here the text begins from the middle of the 2nd pāda of the 1st adhyāya up to the end of 4th pāda. There is an extra page in the beginning which records the title and some notes about the transcript
Manuscript Beginning
Page - 1, l - 1; mahābhāṣyasiddhāntaratnaprakāśaḥ। etena parihārāntara sadbhāvādetaducyate। anvarthāśrayaṇe hyetadapi siddhyatīti nirastam। anvarthasaṃjñāyāmapi tatra doṣa ityāśaṅkya anvarthasaṃjñāmāśrityaiva parihṛtatvena parihārāntarāprasiddheḥ। yadapyarthābhedādityasya hetuparasya śabdasya vākyasamāsārthaikyaparatayā vyākhyānaṃ kṛtam। tadapyayuktam।
Manuscript Ending
Page - 427, l - 8; tathāpi bhāvavyutpannasyaiva virāmaśabdasyotsarga siddhatvāt karaṇavyutpannasya bāhulakasyāśrayaṇe vyākhyāna paribhāṣāyā āśrayatvānna vyaktatvamiti bhāvaḥ। kaścinmadhyasthaḥ pṛcchati tattarhi vaktavyamiti। bhagavānāha --- na vaktavyamiti। anyatsugamam। iti śriparamahaṃsa parivrājakācārya hariharendra bhagavatpūjyapāda śiṣya śrīśivarāmendrasarasvatī viracite mahābhāṣyasiddhāntaratnaprakāśe prathamādhyāyasya caturthe pāde caturthamāhnikam pādo'dhyāyaśca samāptaḥ॥ saṃpūrṇam॥
BIbliography
Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973
Catalog Entry Status
Complete
Key
transcripts_001672
Reuse
License
Cite as
Mahābhāṣyasiddhāntaratnaprakāśa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374257