Mahābhāṣyasiddhāntaratnaprakāśa

Metadata

Bundle No.

T0824

Subject

Vyākaraṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001672

License

Type

Manuscript

Manuscript No.

T0824

Title Alternate Script

महाभाष्यसिद्धान्तरत्नप्रकाश

Author of Text

Śivarāmendrasarasvatī

Author of Text Alternate Script

शिवरामेन्द्रसरस्वती

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

427

Folio Range of Text

1 - 427

No. of Divisions in Text

3

Range of Divisions in Text

2 - 4

Title of Divisions in Text

pāda

Lines per Side

19

Folios in Bundle

427+1=428

Width

21 cm

Length

33 cm

Bundle No.

T0824

Miscellaneous Notes

Copied from a MS belonging to Benaras Sanskrit University, Varanasi, No. 38002. Here the text begins from the middle of the 2nd pāda of the 1st adhyāya up to the end of 4th pāda. There is an extra page in the beginning which records the title and some notes about the transcript

Manuscript Beginning

Page - 1, l - 1; mahābhāṣyasiddhāntaratnaprakāśaḥ। etena parihārāntara sadbhāvādetaducyate। anvarthāśrayaṇe hyetadapi siddhyatīti nirastam। anvarthasaṃjñāyāmapi tatra doṣa ityāśaṅkya anvarthasaṃjñāmāśrityaiva parihṛtatvena parihārāntarāprasiddheḥ। yadapyarthābhedādityasya hetuparasya śabdasya vākyasamāsārthaikyaparatayā vyākhyānaṃ kṛtam। tadapyayuktam।

Manuscript Ending

Page - 427, l - 8; tathāpi bhāvavyutpannasyaiva virāmaśabdasyotsarga siddhatvāt karaṇavyutpannasya bāhulakasyāśrayaṇe vyākhyāna paribhāṣāyā āśrayatvānna vyaktatvamiti bhāvaḥ। kaścinmadhyasthaḥ pṛcchati tattarhi vaktavyamiti। bhagavānāha --- na vaktavyamiti। anyatsugamam। iti śriparamahaṃsa parivrājakācārya hariharendra bhagavatpūjyapāda śiṣya śrīśivarāmendrasarasvatī viracite mahābhāṣyasiddhāntaratnaprakāśe prathamādhyāyasya caturthe pāde caturthamāhnikam pādo'dhyāyaśca samāptaḥ॥ saṃpūrṇam॥

BIbliography

Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973

Catalog Entry Status

Complete

Key

transcripts_001672

Reuse

License

Cite as

Mahābhāṣyasiddhāntaratnaprakāśa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374257