[Dvādaśyārādhanavidhi]
Manuscript No.
T0825b
Title Alternate Script
[द्वादश्याराधनविधि]
Language
Script
Date of Manuscript
28/02/1978
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
7
Folio Range of Text
[250] - [256]
Lines per Side
20
Folios in Bundle
256
Width
21 cm
Length
33 cm
Bundle No.
T0825
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to B. N. Vasudevan Namboodiri, Bhadrakāli mattappalli Illam
Manuscript Beginning
Page - [250], l - 1; dvādaśyārādhanavidhiḥ। hariḥ śrīgaṇapataye namaḥ। avighnam astu। atha dvādaśyārādhanavidhiḥ। kuṇḍe agniṃ janayitvā parivārahomānte dvādaśākṣareṇa dvādaśavāramājyaṃ hutvā dvādaśākṣaramantrākṣaraiḥ pṛthak aṣṭaśo hutvā aṣṭākṣara dvādaśākṣara ṣoḍaśākṣara brahmārpaṇamantraiścaturdravyaṃ hutvā mūlatrayeṇa ājyaṃ hutvā onnamo bhagavate viṣṇave sviṣṭakṛte svāhā ॥
Manuscript Ending
Page - [256], l - 5; stutvā hariṃ hṛdi dhyāyan mūlamaṣṭavārañjapet। suhṛttagītavāditra virame gurucoditaḥ। bhuñjebhyo dvijavaryebhyo hutvā śaktyā sa dakṣiṇām। praṇamya pratigṛhṇīyāt āśiṣas sākṣatokṣaṇam॥ iccoolliya stotraṅgalāyirikkunnava patinañju mantraṅgalekkoṇḍu।
Catalog Entry Status
Complete
Key
transcripts_001674
Reuse
License
Cite as
[Dvādaśyārādhanavidhi],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 6th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374259