[Karaṇādhikārasaṅgraha]

Metadata

Bundle No.

T0826

Subject

Śaiva, Dhyāna

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001675

License

Type

Manuscript

Manuscript No.

T0826

Title Alternate Script

[करणाधिकारसङ्ग्रह]

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

172

Folio Range of Text

1 - 172

Lines per Side

31

Folios in Bundle

172+1=173

Width

21 cm

Length

33 cm

Bundle No.

T0826

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 14702. There is an extra page in the beginning which records the title of the text

Manuscript Beginning

Page - 1, l - 1; ॥karaṇādhikārasaṅgrahaḥ॥ hariḥ oṃ। vāgarthāviva sampṛktau vāgarthapratipattaye। jagataḥ pitarau vande pārvatī parameśvarau॥ gaurī kaṭākṣa nidhyāna sañjātānanda kandalam। cāmīkara sabhānāthaṃ bhajāmyānanda tāṇḍavam॥ nānāgama vaco dṛṣṭaṃ śivapūjādi sādhanam। karaṇaṃ sakalaṃ vakṣye yathā lakṣaṇa lakṣitam॥

Manuscript Ending

Page - 172, l - 20; dhūmamekaṃ parityajya dhvajaḥ sarvatra pūjyate। yamavāraṇa kauberyāṃ sitaḥ siṃhaḥ śubhāvahaḥ॥ kauberyāṃ vāruṇo deśe gajāya sthāpayettathā। - - - bera ṛkṣādi ṛkṣāntaṃ beroccairvardhayeddhṛdā। ṣaṣṭiścaiṣaistadṛkṣāṃghri vaināśetvaṣṭamaṃ tyajet। gṛhaṃ cedgṛha ṛkṣāntaṃ śeṣaṃ pūrvadeva hi॥ asamāptoyaṃ granthaḥ॥ śubham astu॥

Catalog Entry Status

Complete

Key

transcripts_001675

Reuse

License

Cite as

[Karaṇādhikārasaṅgraha], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374260