Saparyāhṛdayavyākhyā
Manuscript No.
T0831a
Title Alternate Script
सपर्याहृदयव्याख्या
Subject Description
Language
Script
Date of Manuscript
22/05/1978
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
129
Folio Range of Text
1 - 129
Lines per Side
20
Folios in Bundle
139
Width
21 cm
Length
33 cm
Bundle No.
T0831
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to B. N. Vasudevan Namboodiri, Bhadrakāli Illam, Kerala. This transmits the saparyāhṛdayavyākhya, which is a commentary of upakāraprakāśikā
Manuscript Beginning
Page - 1, l - 1; saparyāhṛdayavyākhyā - upakāraprakāśikā॥ hariḥ om। snehaviśvāsasammāna bhaktijñānadalādinā। manasā mahanīyāya namo narakavairiṇe॥ saparyāhṛdayākhyasya saptakasya punarmayā। vyākhyā praṇīyate padyair upahāraprakāśikā॥
Manuscript Ending
Page - 129, l - 5; buddheranuddhateti saumyatvaṃ krūratvaṃ tadviparyayaḥ। murterbhedamuktā viśeṣaṇārthandarśayati tatkareti। tasya kareṇākalite gṛhīte kuṃbhe samyak tiṣṭhatīti tathoktam। udāramiti kuṃbhaviśeṣaṇam। vitaraṇasvabhāvatānenoktā। phalāraṃbho'nena darśitaḥ। phalotpattimāha - teneti। sādhyasya bahiṣṭhasyāpi hṛnmūrtisannidhau bhāvanāmātrametat।
Catalog Entry Status
Complete
Key
transcripts_001696
Reuse
License
Cite as
Saparyāhṛdayavyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 6th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374281