Saparyāhṛdayavyākhyā

Metadata

Bundle No.

T0831

Subject

Kāvya, Literature

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001696

License

Type

Manuscript

Manuscript No.

T0831a

Title Alternate Script

सपर्याहृदयव्याख्या

Subject Description

Language

Script

Date of Manuscript

22/05/1978

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

129

Folio Range of Text

1 - 129

Lines per Side

20

Folios in Bundle

139

Width

21 cm

Length

33 cm

Bundle No.

T0831

Other Texts in Bundle

Miscellaneous Notes

This transcript is copied from a MS belonging to B. N. Vasudevan Namboodiri, Bhadrakāli Illam, Kerala. This transmits the saparyāhṛdayavyākhya, which is a commentary of upakāraprakāśikā

Manuscript Beginning

Page - 1, l - 1; saparyāhṛdayavyākhyā - upakāraprakāśikā॥ hariḥ om। snehaviśvāsasammāna bhaktijñānadalādinā। manasā mahanīyāya namo narakavairiṇe॥ saparyāhṛdayākhyasya saptakasya punarmayā। vyākhyā praṇīyate padyair upahāraprakāśikā॥

Manuscript Ending

Page - 129, l - 5; buddheranuddhateti saumyatvaṃ krūratvaṃ tadviparyayaḥ। murterbhedamuktā viśeṣaṇārthandarśayati tatkareti। tasya kareṇākalite gṛhīte kuṃbhe samyak tiṣṭhatīti tathoktam। udāramiti kuṃbhaviśeṣaṇam। vitaraṇasvabhāvatānenoktā। phalāraṃbho'nena darśitaḥ। phalotpattimāha - teneti। sādhyasya bahiṣṭhasyāpi hṛnmūrtisannidhau bhāvanāmātrametat।

Catalog Entry Status

Complete

Key

transcripts_001696

Reuse

License

Cite as

Saparyāhṛdayavyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 6th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374281