Pāñcarātrasārasaṅgraha
Manuscript No.
T0832
Title Alternate Script
पाञ्चरात्रसारसङ्ग्रह
Subject Description
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
118
Folio Range of Text
1 - 118
Lines per Side
31
Folios in Bundle
119+2=121
Width
21 cm
Length
33 cm
Bundle No.
T0832
Miscellaneous Notes
There are two extra pages in the beginning, the first of which records the contents and the second records the title of the text. This text was copied from a MS belonging to the GOML, Madras, No. R 762
Text Contents
1.Page 1 - 6.snānavidhi (prathama).
2.Page 6 - 18.mānasayogaḥ (dvitīya).
3.Page 18 - 30.mantrāsanavidhi (tṛtīya).
4.Page 30 - 38.pūjāprakaraṇam (caturtha).
5.Page 38 - 41.gandhapuṣpādyupacāraḥ (pañcama) inc.
6.Page 42 - 51.utsavavidhi.
7.Page 51 - 90.utsavavidhi.
8.Page 90 - 92.brahmamedhasaṃskāravidhi (catvāriṃśodhyāyaḥ).
9.Page 92 - 95.aniruddhasaṃhitāyāṃ (caturthādhyāyaḥ).
10.Page 95 - 96.aṣṭākṣaramantravidhi.
11.Page 96 - 98.mahāyantraprastāraḥ.
12.Page 99 - 100.pañcarātra bhāgavata vaikhānasa tantrabhedavidhi (catuścatvāriṃśodhyāyaḥ).
13.Page 101.ācāryasāṅkaryavidhi (pañcacatvāriṃśodhyāyaḥ).
14.Page 101 - 103.rathādiprāyaścittavidhi vāsudevasaṃhitāyām (triṃśodhyāyaḥ).
15.Page 103 - 107.nityayāgakriyāsūcanavidhi sanatkumārasaṃhitā (catvāriṃśodhyāyaḥ).
16.Page 107 - 108.balidānāvaśyakatvam.
17.Page 108 - 109.kṛttikāvidhi aniruddhasaṃhitāyām (pañcaviṃśodhyāyaḥ).
18.Page 109 - 110.abhiṣekaphalam śrīdharasaṃhitāyām (pañcaviṃśodhyāyaḥ).
19.Page 110 - 111.aṣṭākṣaranyāsaḥ.
20.Page 111 - 112.dvādaśākṣaramantranyāsaḥ.
21.Page 112 - 113.lakṣmīmantranyāsaḥ.
22.Page 113 - 114.sudarśanamantra nāmatrayamantranyāsau.
23.Page 115 - 118.rathārohaṇavidhi paramapuruṣasaṃhitā (pañcadaśodhyāyaḥ).
See more
Manuscript Beginning
Page - 1, l - 1; ॥śrīr astu॥ ॥ śrīpāñcarātrasārasaṃgrahaḥ॥ sādhakasyātha vakṣyāmi snānakarma yathākramam। devasya sarvakarmāṇi snānapūrvaṃ tu kārayet॥ saṃprabuddhaḥ prabhāte tūtthāya śayane sthitaḥ। nāmnāṃ saṃkīrtanaṃ kuryāt ṣoḍaśānāṃ prakīrtanam॥oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya te। pradyumnāya namastestu aniruddhāya te namaḥ॥
Manuscript Ending
Page - 118, l - 14; pañcagavyena samprokṣya pavamānamudīrayet॥ puṇyāhaṃ vācayitvā tu śāntihomaṃ tu kārayet। ācāryaṃ tatra saṃpūjya vastra hemāṅgulīyakaiḥ॥ sampūjya pūrvavatpaścād brāhmaṇānāṃ tu dakṣiṇaiḥ॥ ॥iti śrīpañcarātre paramapuruṣasaṃhitāyāṃ rathārohaṇavidhirnāma pañcadaśodhyāyaḥ॥ śrīrastu॥ prathamaṃ dārusaṅgrahaṃ dvitīyaṃ lakṣaṇaṃ tathā। tṛtīya eva sūtraṃ ca vistāraṃ tu caturthakam॥ pañcamaṃ dāruvicchedaṃ pramāṇaṃ ṣaṣṭhameva ca। nirmitaṃ saptamaṃ caiva pratiṣṭhā aṣṭamaṃ tathā। navamamucchrayaṃ caiva daśamaṃ prārthanaṃ tathā। ekādaśārcanaṃ caiva dvādaśārcaphalapradam॥ evameva prakāreṇa rathanirmāṇam ācaret॥ śrīrastu॥
Catalog Entry Status
Complete
Key
transcripts_001698
Reuse
License
Cite as
Pāñcarātrasārasaṅgraha,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 9th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374283