Pāñcarātrasārasaṅgraha

Metadata

Bundle No.

T0832

Subject

Vaiṣṇava, Pāñcarātra, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001698

License

Type

Manuscript

Manuscript No.

T0832

Title Alternate Script

पाञ्चरात्रसारसङ्ग्रह

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

118

Folio Range of Text

1 - 118

Lines per Side

31

Folios in Bundle

119+2=121

Width

21 cm

Length

33 cm

Bundle No.

T0832

Miscellaneous Notes

There are two extra pages in the beginning, the first of which records the contents and the second records the title of the text. This text was copied from a MS belonging to the GOML, Madras, No. R 762

Text Contents

1.Page 1 - 6.snānavidhi (prathama).
2.Page 6 - 18.mānasayogaḥ (dvitīya).
3.Page 18 - 30.mantrāsanavidhi (tṛtīya).
4.Page 30 - 38.pūjāprakaraṇam (caturtha).
5.Page 38 - 41.gandhapuṣpādyupacāraḥ (pañcama) inc.
6.Page 42 - 51.utsavavidhi.
7.Page 51 - 90.utsavavidhi.
8.Page 90 - 92.brahmamedhasaṃskāravidhi (catvāriṃśodhyāyaḥ).
9.Page 92 - 95.aniruddhasaṃhitāyāṃ (caturthādhyāyaḥ).
10.Page 95 - 96.aṣṭākṣaramantravidhi.
11.Page 96 - 98.mahāyantraprastāraḥ.
12.Page 99 - 100.pañcarātra bhāgavata vaikhānasa tantrabhedavidhi (catuścatvāriṃśodhyāyaḥ).
13.Page 101.ācāryasāṅkaryavidhi (pañcacatvāriṃśodhyāyaḥ).
14.Page 101 - 103.rathādiprāyaścittavidhi vāsudevasaṃhitāyām (triṃśodhyāyaḥ).
15.Page 103 - 107.nityayāgakriyāsūcanavidhi sanatkumārasaṃhitā (catvāriṃśodhyāyaḥ).
16.Page 107 - 108.balidānāvaśyakatvam.
17.Page 108 - 109.kṛttikāvidhi aniruddhasaṃhitāyām (pañcaviṃśodhyāyaḥ).
18.Page 109 - 110.abhiṣekaphalam śrīdharasaṃhitāyām (pañcaviṃśodhyāyaḥ).
19.Page 110 - 111.aṣṭākṣaranyāsaḥ.
20.Page 111 - 112.dvādaśākṣaramantranyāsaḥ.
21.Page 112 - 113.lakṣmīmantranyāsaḥ.
22.Page 113 - 114.sudarśanamantra nāmatrayamantranyāsau.
23.Page 115 - 118.rathārohaṇavidhi paramapuruṣasaṃhitā (pañcadaśodhyāyaḥ).
See more

Manuscript Beginning

Page - 1, l - 1; ॥śrīr astu॥ ॥ śrīpāñcarātrasārasaṃgrahaḥ॥ sādhakasyātha vakṣyāmi snānakarma yathākramam। devasya sarvakarmāṇi snānapūrvaṃ tu kārayet॥ saṃprabuddhaḥ prabhāte tūtthāya śayane sthitaḥ। nāmnāṃ saṃkīrtanaṃ kuryāt ṣoḍaśānāṃ prakīrtanam॥oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya te। pradyumnāya namastestu aniruddhāya te namaḥ॥

Manuscript Ending

Page - 118, l - 14; pañcagavyena samprokṣya pavamānamudīrayet॥ puṇyāhaṃ vācayitvā tu śāntihomaṃ tu kārayet। ācāryaṃ tatra saṃpūjya vastra hemāṅgulīyakaiḥ॥ sampūjya pūrvavatpaścād brāhmaṇānāṃ tu dakṣiṇaiḥ॥ ॥iti śrīpañcarātre paramapuruṣasaṃhitāyāṃ rathārohaṇavidhirnāma pañcadaśodhyāyaḥ॥ śrīrastu॥ prathamaṃ dārusaṅgrahaṃ dvitīyaṃ lakṣaṇaṃ tathā। tṛtīya eva sūtraṃ ca vistāraṃ tu caturthakam॥ pañcamaṃ dāruvicchedaṃ pramāṇaṃ ṣaṣṭhameva ca। nirmitaṃ saptamaṃ caiva pratiṣṭhā aṣṭamaṃ tathā। navamamucchrayaṃ caiva daśamaṃ prārthanaṃ tathā। ekādaśārcanaṃ caiva dvādaśārcaphalapradam॥ evameva prakāreṇa rathanirmāṇam ācaret॥ śrīrastu॥

Catalog Entry Status

Complete

Key

transcripts_001698

Reuse

License

Cite as

Pāñcarātrasārasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 9th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374283