Varuṇapaddhati
Manuscript No.
T0835
Title Alternate Script
वरुणपद्धति
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
30
Folio Range of Text
1 - 30
Lines per Side
16
Folios in Bundle
31+1=32
Width
21 cm
Length
33 cm
Bundle No.
T0835
Miscellaneous Notes
This gives a complete text of the dīkṣāvidhi and pratiṣṭhāvidhi from the varuṇapaddhati. There is an extra page in the beginning which records the contents of the text. This text was copied from a MS belonging to R. Sundararajan, Periyakulam, Madurai
Text Contents
1.Page 1 - 15.dīkṣāvidhi.
2.Page 16 - 30.pratiṣṭhāvidhi.
See more
Manuscript Beginning
Page - 1, l - 1; śivamayam śrīnīlakaṇṭhagurubhyo namaḥ ॥ varuṇapaddhatiḥ॥ (dīkṣāvidhiḥ) nirvāṇadvaya bījāya namaḥ sāmbāya śaṃbhave। atha saṃgṛhyate bījā dvaya dīkṣā pratiṣṭhayoḥ॥ sapāśatraya niḥ śeṣaṃ śivatvayyajyate yathā। kriyā sā kathyate dīkṣā bhakti vairāgya lakṣaṇā॥ tasmājjñānaṃ ca bhaktiśca vairāgyamiti cātmanaḥ। dīkṣitasyeha cihnāni paśostvetāni nāñjanā॥
Manuscript Ending
Page - 29, l - 15; etadbījadvayaṃ dīkṣā pratiṣṭhā bījayordvayoḥ। saṃgrāhya deśikai kāle tanniṣpatti samīhayā॥ ityāhurudgrantha śata dvayena śrīsoma bhū bhṛdgururāgamebhyaḥ। kāle jhaṭityeta īkṣitutet bījadvayaṃ śrīvaruṇābhidhānaḥ॥ iti vāruṇapaddhatiḥ saṃpūrṇam॥
Catalog Entry Status
Complete
Key
transcripts_001701
Reuse
License
Cite as
Varuṇapaddhati,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374286