Pāñcarātrasaṃhitā

Metadata

Bundle No.

T0843

Subject

Vaiṣṇava, Pāñcarātra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001709

License

Type

Manuscript

Manuscript No.

T0843

Title Alternate Script

पाञ्चरात्रसंहिता

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Date of Manuscript

26/06/1978

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

139

Folio Range of Text

1 - 139

Lines per Side

30

Folios in Bundle

139+5=144

Width

21 cm

Length

33 cm

Bundle No.

T0843

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 352a. There are six extra pages in the beginning, the first four of which record the contents and the fifth page records the title

Text Contents

1.Page 1.nṛsiṃhajayantī nirṇayaḥ.
2.Page 1 - 2.kṛṣṇajayantī nirṇayaḥ.
3.Page 2 - 3.kṛṣṇajayantī nirṇayaḥ.
4.Page 4.ghaṇṭālakṣaṇam.
5.Page 4 - 29.prāyaścittaviṣayaḥ.
6.Page 29 - 39.pūjāvidhi vyāsasaṃhitāyām.
7.Page 39.rāmadhyānam.
8.Page 39.mantravidhipaṭala vāyusaṃhitā.
9.Page 39 - 40.dhyānavidhi vāyusaṃhitā.
10.Page 40.pūjāvidhi (ślokadvayam) vāyusaṃhitā.
11.Page 40.puraścaraṇavidhi vāyusaṃhitā.
12.Page 40 - 41.homavidhi vāyusaṃhitā.
13.Page 41.yantravidhi vāyusaṃhitā.
14.Page 42.mūlamantravidhi vāyusaṃhitā.
15.Page 42.bhasmakriyā vāyusaṃhitā.
16.Page 43.mantrāṇāṃ ṛṣyādinyāsaḥ vāyusaṃhitā.
17.Page 43.hanūmanmantaḥ.
18.Page 43.garuḍayantraślokaḥ.
19.Page 43.praṇavayantraślokaḥ.
20.Page 43 - 44.pañcabhūtayantraślokaḥ.
21.Page 44.āsanayantram.
22.Page 44.māyantram.
23.Page 44.gāyatrīyantram.
24.Page 44.māyāyantram.
25.Page 44.manmathayantram.
26.Page 44 - 45.lakṣmīyantram.
27.Page 45.madanagopālayantram.
28.Page 46 - 48.rāmasandhyāvidhi.
29.Page 48 - 49.mātṛkāmāhātmyam.
30.Page 49 - 50.vaśyādiprayogaḥ agasyasaṃhitāyāṃ adhyāya 8.
31.Page 50 - 51.rāmamantraphalam agastyasaṃhitāyāṃ (7th adhyāya).
32.Page 51 - 52.aṣṭākṣaranyāsaḥ.
33.Page 53.pratimāsaṅgrahavidhi (7th adhyāya) viṣṇutantre.
34.Page 53 - 56.gṛhārcanapratimālakṣaṇam pādmatantre (13th adhyāya).
35.Page 56.gṛhārcanaṣaḍvargaśuddhiḥ.
36.Page 56 - 59.pratimāsaṅgrahajalādhivāsamaṇḍapalakṣaṇādi pādmatantre kriyāpāde adhyāya 14.
37.Page 59 - 61.nayanonmīlana pratimāśuddhisthāpana vedinyāsadhyāna homanivedana sparśasthāpanam adhyā 15.
38.Page 61 - 64.gṛhārādhanam viṣvaksenasaṃhitāyāṃ (10th adhyāya).
39.Page 65 - 66.nyāsavidhi.
40.Page 66 - 67.saṃprokṣaṇam.
41.Page 67 - 69.japamālikālakṣaṇam.
42.Page 69.devalaka lakṣaṇam.
43.Page 69 - 70.ṣaṭkarmaprayogaḥ.
44.Page 71.mantranyāsaḥ.
45.Page 71 - 72.kṣaurakālanirṇayaḥ.
46.Page 72.viṣṇupādodakaprāśanavidhi.
47.Page 73.ācāryapañcakanāmāni.
48.Page 73 - 74.bhūsaṅgrahaṇamkapiñjalasaṃhitāyāṃ (8th adhyāya).
49.Page 74 - 75.aṅgulavidhi.
50.Page 75 - 76.pūjāyāmupacārakramaḥ.
51.Page 76.maṇḍapadhyānam.
52.Page 76 - 77.rathadhyānam.
53.Page 77.kalaśadhyānam.
54.Page 77.vāmanadhyānam.
55.Page 77.mantranāthadhyānam.
56.Page 77.rāmānujadhyānam.
57.Page 77.yugakrameṇa prāṇasthānavidhi.
58.Page 77 - 78.śarīre prāṇasthānavidhi.
59.Page 78.saparivāraviṣṇupūjāviṣayaḥ parameśvarasaṃhitāyām.
60.Page 78 - 79.saparivāraviṣṇupūjāviṣayaḥ aniruddhasaṃhitāyām.
61.Page 79.viṣṇuprasādasvīkāraviṣayaḥ.
61.Page 79 - 80.lakṣmīnṛsiṃhadhyānam.
62.Page 80.raṅganāthadhyānam.
63.Page 80.anantapadmanābhadhyānam.
64.Page 80 - 82.lakṣmīnārāyaṇadhyānam.
65.Page 82.āśīrvādaślokaḥ.
66.Page 82.varjyadarbhavidhi.
67.Page 83 - 84.hanumadhyānam.
68.Page 85 - 86.nakṣatranighaṇṭu.
69.Page 87 - 91.garuḍāṣṭottaraśatanāmastotram brahmāṇḍapurāṇe.
70.Page 91 - 99.utsavaḥ.
71.Page 99 - 100.svastikalakṣaṇam parāśarasaṃhitāyām.
72.Page 100 - 101.vidhāraṇamaṇḍalam prahlādasaṃhitāyām.
73.Page 101 - 103.cakrābjamaṇḍalavidhi.
74.Page 103 - 107.puṣpayāgavidhi kapiñjalasaṃhitāyām.
75.Page 107 - 108.annavidhi.
76.Page 108 - 113.pratimālakṣaṇam.
77.Page 113 - 116.mūrtisṛṣṭividhi pādmatantre jñānapāde.
78.Page 116 - 117.aṣṭabandhanacalanadoṣaḥ.
79.Page 117.yoga - bhoga - vīra śaktayaḥ.
80.Page 118 - 120.sālagrāmavidhi.
81.Page 120 - 123.jalakrīḍotsavaḥ viṣṇutantre aṣṭatriṃśodhyāyaḥ.
82.Page 123 - 124.pāñcarātrapraśaṃsā.
83.Page 124 - 125.prāsādalakṣaṇam.
84.Page 126.bhaktagāyatrīmantrāḥ.
85.Page 127 - 128.saptavārapūjāvidhi.
86.Page 128 - 139.aṃkurārpaṇakālādi.
See more

Manuscript Beginning

Page - 1, l - 1; ॥pāñcarātrasaṃhitā॥ śrīrastu। atha viṣṇumantrasaṃhitā prārabhyate -॥ nṛsiṃha jayantī nirṇayaḥ॥ vaiśākhe vāyajyeṣṭhe vā ravau ca vṛṣabhaṃ gate। śuklapakṣacaturdaśyāṃ arcayennarakesarim॥ tvaṣṭṛbhena ca kartavyaṃ kartavyaṃ kartavyaṃ vāyubhesathā। athavā sūrpasaṃyuktaṃ paurṇamāsyāṃ tu kārayet॥ anaṅgasahitā tyājyā kāmayuddhā caturdaśī। madanena samāpannāṃ bhūtāyāṃ ca vivarjayet॥

Manuscript Ending

Page - 139, l - 6; puṇyāhakalaśālu 3, dhānyādhivāsakalaśālu 25, puṇyāhakalaśālu 3, vāyuputrapratiṣṭhā puṇyāhakalaśālu 12, siṃhapratiṣṭhā puṇyāhakalaśālu 12, śeṣavāhanapratiṣṭhā puṇyāhakalaśālu 12, garuḍapratiṣṭhākalaśālu 25, puṇyāhakalaśālu 3, gajapratiṣṭhākalaśāntu 12, rathapratiṣṭhākalaśālu ..., puṇyāhakalaśālu 28, aśvapratiṣṭhākalaśālu 12 ......... snapanakalaśālu 12. raktākṣisaṃvatsara caitraśuddham - - - veṃkaṭasvāmi tithi - - - ॥

Catalog Entry Status

Complete

Key

transcripts_001709

Reuse

License

Cite as

Pāñcarātrasaṃhitā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374294