[Āśvalāyanasūtravyākhyā]

Metadata

Bundle No.

T0848

Subject

Vaidika, Kalpasūtra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001721

License

Type

Manuscript

Manuscript No.

T0848

Title Alternate Script

[आश्वलायनसूत्रव्याख्या]

Subject Description

Language

Script

Scribe

K. N. Krishna Sarma

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

412

Folio Range of Text

1 - 412

Lines per Side

20

Folios in Bundle

412+1=413

Width

21 cm

Length

33 cm

Bundle No.

T0848

Miscellaneous Notes

Copied from a MS belonging to B. M. Vasudevan Nambudiri, Bhadrakali Mattappalli Illam. There is an extra page in the beginning which records the title and a note where from this transcript copied. The text appears to be a commentary on both the śrautasūtra and the gṛhyasūtra

Manuscript Beginning

Page - 1, l - 1; śrīḥ। āśvalāyanasūtravyākhyā। śrīgaṇapataye namaḥ। - - - thena yuktāḥ santo abhimataṃ deśaṃ śrīghraṃ gamayantītyarthaḥ kiṃ ca tasya yaśaśca dyumnatamaṃ dyutimat ujjvalaṃ bhavatītyarthaḥ। athavā dyumnaṃ dha - - - ti vācyam - - - na dyumni dyumnitamaṃ tasya yaśo'tiśayena dhanavadannavadvā bhavatītyarthaḥ

Manuscript Ending

Page - 412, l - 11; evaṃbhūtāḥ sarpāḥ sarparūpāḥ senāḥ etacchoṇitaṃ vaḥ yuṣmākaṃ bhāgaḥ ane vaḥ prīṇāni, athodaṅ nivṛtya tatra pradeśakṣaritamasṛgādi tābhya e - - nivedayati, śvasinī sarpā ityantaṃ gatam॥ atra pradeśe yadva upayoga yogyaṃ tat dharadhvaṃ svīkuruta। śantātīyaṃ japan vyākhyātam vyākhyātaṃ śantātīyam॥

Catalog Entry Status

Complete

Key

transcripts_001721

Reuse

License

Cite as

[Āśvalāyanasūtravyākhyā], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374306