Śaivapratiṣṭhāvidhi

Metadata

Bundle No.

T0873

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001748

License

Type

Manuscript

Manuscript No.

T0873b

Title Alternate Script

शैवप्रतिष्ठाविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

84

Folio Range of Text

484 - 568

Lines per Side

20

Folios in Bundle

578

Width

20.5 cm

Length

33 cm

Bundle No.

T0873

Miscellaneous Notes

This transcript is copied from a MS belonging to P.C. Narayana Bhattattiri

Manuscript Beginning

Page - 484, l - 1; śrīgaṇapataye namaḥ॥ mahādevaṃ namaskṛtya tasya saṃsthāpanaṃ kramaḥ॥ jirṇoddhāraviśeṣāṃstu vakṣye mantrāgamoktavat॥ śivaliṅgapratiṣṭhāṃ kartukāmaḥ pūrvoktakramādācāryaṃ varayedaṣṭamūrtibhiḥ saha varayet tatprakārastu kathyate -

Manuscript Ending

Page - 567, l - 17; tatastaddine ... dinamāśritya ... dhvajasthāpanapūrvakaṃ utsavaṃ kṛtvā tīrthasnānādikaṃ kuryāt pūjāhomotsavādikamasmābhiḥ kalaśacandri- candrikāyāmuktameva॥ kṣetragrāmāśca yenaivaṃ pratiṣṭhāprakriyākramaḥ॥ gurvāgamoktamārgeṇa likhitaḥ pārvatīpateḥ॥ evaṃ śaivapratiṣṭhāvidhiḥ॥

Catalog Entry Status

Complete

Key

transcripts_001748

Reuse

License

Cite as

Śaivapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374333