Bhadrakālīpratiṣṭhā
Manuscript No.
T0908
Title Alternate Script
भद्रकालीप्रतिष्ठा
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
237
Folio Range of Text
1 - 237
Lines per Side
23
Folios in Bundle
237+1=238
Width
21 cm
Length
33 cm
Bundle No.
T0908
Miscellaneous Notes
This text is copied from a MS belonging to Ulluttiran Namboodiri, Kottaiyam. There is an extra page at the beginning which records the contents of the text
Text Contents
1.Page 1 - 12.bhūtāditantraprakāraḥ bhadrakālīsaṃkocavidhiśca.
2.Page 13 - 31.śaṃkaranārāyaṇasaṃkocakramaḥ.
3.Page 32 - 62.vighneśvarapratiṣṭhāprayogaḥ.
4.Page 62 - 79.skandasaṃkocavidhi.
5.Page 79 - 155.vaiṣṇavajīrṇoddhāraḥ.
6.Page 155 - 163.vaiṣṇavaniṣkrāmaṇavidhi.
7.Page 163 - 167.vaiṣṇavaniṣkrāmaṇanivṛttiḥ.
8.Page 168 - 170.śaivasaṃkocavidhi.
9.Page 170 - 194.durgāniṣkrāmaṇavidhi.
10.Page 195 - 204.devatākalākarṣaṇavidhi.
11.Page 204 - 207.balipīṭhapratiṣṭhāvidhi.
12.Page 207 - 208.vāraprāyaścittahomaḥ.
13.Page 208 - 222.durgānavīkaraṇavidhi.
14.Page 222 - 227.vaiṣṇave saṃkocaprakāraḥ.
15.Page 228 - 237.naimittikapūjāvidhi.
See more
Manuscript Beginning
Page - 1, l - 1; bhadrakālīpratiṣṭhā॥ śrīgaṇapataye namaḥ॥bhadrakālyāssaṃkoca prakāro likhyate। tataḥ pūjāṃ kuryāt। aiṃ klīṃ sauṃ hrīṃ bhadrakālyai namaḥ। iti mūlamantradaśākṣaram। hrāmityāṅganyāsaḥ। aṃśa ṛṣiḥ। paṃkti chandaḥ। śakti bhairavī devatā। aimiti dakṣiṇahaste nyasya। klīmiti vāmahaste nyasya। sauḥ iti ubhayoḥ nyasya। hrīmiti sarvaśarīre nyasya। bhannamaḥ drannamaḥ kānnamaḥ Layai namaḥ nannamaḥ mannamaḥ।
Manuscript Ending
Page - 237, l - 9; savyebhyarcya maheśvareparaśupāṇīyajedvāmenantarameva somayajanasya arthādhipābhyarcata। caṇḍeśaṃ paripūjya vāhanasamijyāñcācaredagrato daṇḍajyā balipīṭhayāga vihitāḥ pañcaiva cordhvā himāḥ॥ vijayabalineti viṣṇuṃ prīṇayatu। triṇayanaṃ japābalinā kaumāreṇa kumāraṃ balinā durgāñca śaktidaṇḍena॥ śubham॥
Catalog Entry Status
Complete
Key
transcripts_001794
Reuse
License
Cite as
Bhadrakālīpratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374379