Vaiṣṇavanavīkaraṇaprakāra

Metadata

Bundle No.

T0919

Subject

Keralatantra, Vaiṣṇava, Jīrṇoddhāra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001805

License

Type

Manuscript

Manuscript No.

T0919a

Title Alternate Script

वैष्णवनवीकरणप्रकार

Author of Text

Nārāyaṇa

Author of Text Alternate Script

नारायण

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

62

Folio Range of Text

1 - 62

Lines per Side

24

Folios in Bundle

186

Width

21 cm

Length

33 cm

Bundle No.

T0919

Miscellaneous Notes

This transcript is copied from a MS belonging to Narayanan Kunju Nambudiripad, Ernakulam. The same text is transmitted on pp. 1- 59 of T 0905

Manuscript Beginning

Page - 1, l - 1; vaiṣṇavanavīkaraṇaprakāraḥ॥ hariḥ śrīgaṇapataye namaḥ॥ avighnamastu॥ lakṣmīpatiṃ gaṇapatiñca sarasvatīñca bhaktyā gurūnapi gariṣṭhatamān praṇamya saṃlikhyate sakalatantrahitāya tantrāṇyālocya vaiṣṇavanavīkaraṇaprakāraḥ॥ prāgaṣṭamehani muhūrtadiśānniśāyāḥ bījāṅkurārpaṇavidhiṃ vidhivadvidhāya। saṃsthāpya ketumapi patryadhipāṅgamagrye kuryādvitīyadivase niśi veśmaśuddhim॥

Manuscript Ending

Page - 62, l - 10; kṛtvā dravyairvidhivadadhivāsākhyahoma- ñcaturbhissaṃpātājyaṃ tadanukalaśeṣvarpayitvādhivāsa। dvābhyāṃ dvābhyāmatha puruṣasūktasya cagbhyāṃ samaste nānenāpi snapayatu yajeccāśayeccadvijendrān॥ 84॥ ityeṣa saptadaśabhiḥ kalaśābhiṣeko dravyairharernigaditotra mayā samāsāt। proktastathotsavabalervidhirutsaveṣu kāryassudhīrhṛdi tanotu saharṣa lakṣmīm॥ 85॥ śubham astu॥ akṣaraṃ yatparibhraṣṭaṃ mātrāhīnantu yadbhavet। kṣantumarhanti vidvāṃsaḥ kasya nāsti vyatikramaḥ॥ gurubhyo namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001805

Reuse

License

Cite as

Vaiṣṇavanavīkaraṇaprakāra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374390