Vaiṣṇavanavīkaraṇaprakāra
Manuscript No.
T0919a
Title Alternate Script
वैष्णवनवीकरणप्रकार
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
62
Folio Range of Text
1 - 62
Lines per Side
24
Folios in Bundle
186
Width
21 cm
Length
33 cm
Bundle No.
T0919
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to Narayanan Kunju Nambudiripad, Ernakulam. The same text is transmitted on pp. 1- 59 of T 0905
Manuscript Beginning
Page - 1, l - 1; vaiṣṇavanavīkaraṇaprakāraḥ॥ hariḥ śrīgaṇapataye namaḥ॥ avighnamastu॥ lakṣmīpatiṃ gaṇapatiñca sarasvatīñca bhaktyā gurūnapi gariṣṭhatamān praṇamya saṃlikhyate sakalatantrahitāya tantrāṇyālocya vaiṣṇavanavīkaraṇaprakāraḥ॥ prāgaṣṭamehani muhūrtadiśānniśāyāḥ bījāṅkurārpaṇavidhiṃ vidhivadvidhāya। saṃsthāpya ketumapi patryadhipāṅgamagrye kuryādvitīyadivase niśi veśmaśuddhim॥
Manuscript Ending
Page - 62, l - 10; kṛtvā dravyairvidhivadadhivāsākhyahoma- ñcaturbhissaṃpātājyaṃ tadanukalaśeṣvarpayitvādhivāsa। dvābhyāṃ dvābhyāmatha puruṣasūktasya cagbhyāṃ samaste nānenāpi snapayatu yajeccāśayeccadvijendrān॥ 84॥ ityeṣa saptadaśabhiḥ kalaśābhiṣeko dravyairharernigaditotra mayā samāsāt। proktastathotsavabalervidhirutsaveṣu kāryassudhīrhṛdi tanotu saharṣa lakṣmīm॥ 85॥ śubham astu॥ akṣaraṃ yatparibhraṣṭaṃ mātrāhīnantu yadbhavet। kṣantumarhanti vidvāṃsaḥ kasya nāsti vyatikramaḥ॥ gurubhyo namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001805
Reuse
License
Cite as
Vaiṣṇavanavīkaraṇaprakāra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374390