Brahmādīnāmanuṣṭāna
Manuscript No.
T0920
Title Alternate Script
ब्रह्मादीनामनुष्टान
Subject Description
Language
Script
Scribe
K. N. Krishna Sarma
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
379
Folio Range of Text
1 - 379
Lines per Side
20
Folios in Bundle
379
Width
21 cm
Length
33 cm
Bundle No.
T0920
Miscellaneous Notes
This text copied from a MS belonging to Narayanan Kunju Nambudiripad, Ernakulam
Manuscript Beginning
Page - 1, l - 1; śrīḥ brahmādīnāmanuṣṭhānam॥ hariḥ śrīgaṇapataye namaḥ। avighnamastu abhipretārthasiddhyarthaṃ pūjito yaḥ surairapi sarvavighnacchide tasmai gaṇādhipataye namaḥ । atha brahmādīnāmanuṣṭhānakramo likhyate - tatrādau varaṇakriyā॥ sudine yajamānaḥ snātvā guruṃ mūrtipāṃśca snāpayitvā svagṛhe devālaye gurugṛhe vā kvacit pradeśe mārjanādibhiḥ sthalaśuddhiṃ kṛtvā tatra paścimabhāge dakṣiṇādikrameṇa āsanāni nyasya tadupari pṛthak udagagre dve dve vastre darbhrvisṭaraṃ ca nyasya
Manuscript Ending
Page - 379, l - 1; śrīgopālakṛṣṇaḥ priyatām॥ vāṇīguṇānukathane śravaṇaṃ kathāyāṃ hastau ca karmasu manastava pādayorṇau। smṛtyāṃ śirastava nivāsajagatpraṇāme dṛṣṭī sadā darśane'stu bhavattanūnām॥ kāyena vācā manasendriyairvā buddhyātmanā vānusṛtaṃ svabhāvam। karomi yadyat sakalaṃ parasmai nārāyaṇāyeti samarpayāmi॥ śrīpūrṇatrayīśaḥ priyatāṃ santataṃ mama॥ samāpto'yaṃ granthaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001807
Reuse
License
Cite as
Brahmādīnāmanuṣṭāna,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374392