Brahmādīnāmanuṣṭāna
Manuscript No.
T0920
                                Title Alternate Script
ब्रह्मादीनामनुष्टान
                                Subject Description
Language
Script
Scribe
K. N. Krishna Sarma
                                Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
379
                                Folio Range of Text
1 - 379
                                Lines per Side
20
                                Folios in Bundle
379
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0920
                                Miscellaneous Notes
This text copied from a MS belonging to Narayanan Kunju Nambudiripad, Ernakulam
                                Manuscript Beginning
Page - 1, l - 1; śrīḥ brahmādīnāmanuṣṭhānam॥ hariḥ śrīgaṇapataye namaḥ। avighnamastu abhipretārthasiddhyarthaṃ pūjito yaḥ surairapi sarvavighnacchide tasmai gaṇādhipataye namaḥ । atha brahmādīnāmanuṣṭhānakramo likhyate - tatrādau varaṇakriyā॥ sudine yajamānaḥ snātvā guruṃ mūrtipāṃśca snāpayitvā svagṛhe devālaye gurugṛhe vā kvacit pradeśe mārjanādibhiḥ sthalaśuddhiṃ kṛtvā tatra paścimabhāge dakṣiṇādikrameṇa āsanāni nyasya tadupari pṛthak udagagre dve dve vastre darbhrvisṭaraṃ ca nyasya
                                Manuscript Ending
Page - 379, l - 1; śrīgopālakṛṣṇaḥ priyatām॥ vāṇīguṇānukathane śravaṇaṃ kathāyāṃ hastau ca karmasu manastava pādayorṇau। smṛtyāṃ śirastava nivāsajagatpraṇāme dṛṣṭī sadā darśane'stu bhavattanūnām॥ kāyena vācā manasendriyairvā buddhyātmanā vānusṛtaṃ svabhāvam। karomi yadyat sakalaṃ parasmai nārāyaṇāyeti samarpayāmi॥ śrīpūrṇatrayīśaḥ priyatāṃ santataṃ mama॥ samāpto'yaṃ granthaḥ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001807
                                Reuse
License
Cite as
            Brahmādīnāmanuṣṭāna, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/374392        
    
