Brahmādīnāmanuṣṭāna

Metadata

Bundle No.

T0920

Subject

Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001807

License

Type

Manuscript

Manuscript No.

T0920

Title Alternate Script

ब्रह्मादीनामनुष्टान

Subject Description

Language

Script

Scribe

K. N. Krishna Sarma

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

379

Folio Range of Text

1 - 379

Lines per Side

20

Folios in Bundle

379

Width

21 cm

Length

33 cm

Bundle No.

T0920

Miscellaneous Notes

This text copied from a MS belonging to Narayanan Kunju Nambudiripad, Ernakulam

Manuscript Beginning

Page - 1, l - 1; śrīḥ brahmādīnāmanuṣṭhānam॥ hariḥ śrīgaṇapataye namaḥ। avighnamastu abhipretārthasiddhyarthaṃ pūjito yaḥ surairapi sarvavighnacchide tasmai gaṇādhipataye namaḥ । atha brahmādīnāmanuṣṭhānakramo likhyate - tatrādau varaṇakriyā॥ sudine yajamānaḥ snātvā guruṃ mūrtipāṃśca snāpayitvā svagṛhe devālaye gurugṛhe vā kvacit pradeśe mārjanādibhiḥ sthalaśuddhiṃ kṛtvā tatra paścimabhāge dakṣiṇādikrameṇa āsanāni nyasya tadupari pṛthak udagagre dve dve vastre darbhrvisṭaraṃ ca nyasya

Manuscript Ending

Page - 379, l - 1; śrīgopālakṛṣṇaḥ priyatām॥ vāṇīguṇānukathane śravaṇaṃ kathāyāṃ hastau ca karmasu manastava pādayorṇau। smṛtyāṃ śirastava nivāsajagatpraṇāme dṛṣṭī sadā darśane'stu bhavattanūnām॥ kāyena vācā manasendriyairvā buddhyātmanā vānusṛtaṃ svabhāvam। karomi yadyat sakalaṃ parasmai nārāyaṇāyeti samarpayāmi॥ śrīpūrṇatrayīśaḥ priyatāṃ santataṃ mama॥ samāpto'yaṃ granthaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001807

Reuse

License

Cite as

Brahmādīnāmanuṣṭāna, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374392