Liṅgapratiṣṭhāvivaraṇa

Metadata

Bundle No.

T0922

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001809

License

Type

Manuscript

Manuscript No.

T0922

Title Alternate Script

लिङ्गप्रतिष्ठाविवरण

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

30

Folio Range of Text

1 - 30

Lines per Side

28

Folios in Bundle

30+1=31

Width

21 cm

Length

33 cm

Bundle No.

T0922

Miscellaneous Notes

This text is copied from a MS belonging to the GOML, Madras, No. R 5196. There is an extra page at the beginning, which records the title of the text

Manuscript Beginning

Page - 1, l - 1; liṅgapratiṣṭhāvivaraṇam॥ śrīrastu॥ buddherityādi। yattatvaṃ yasya tattvaṃ vāstavaṃ rūpaṃ ātmabhuvaḥ brahmaṇaḥ buddherabhūmiviṣayamāhurbudhāḥ paṇḍitāḥ - tarhi kathaṃ sa gṛhyata ityata āha - bhedaḥ yasyeti। yasya śivasya bhedaḥ bahudhā lakṣyate indra candrādi ghaṭapaṭādirūpeṇa vā। na ca sa bhedo vāstava ityāha - aupādhika iti । upādhibhedādbhedaḥ na svabhāvataḥ ityarthaḥ। tasmai namaḥ।

Manuscript Ending

Page - 30, l - 1; samantrairevābhicārakarmaprayukte vā pāṣaṇḍimantraiḥ kṣapaṇakamantraiḥ dūrvāmadhvājyakṣīrayuktāṃ hāla halo makāraḥ om śliṃ paśu huṃ phaṭ haṃ vau ṣaṭ pūrṇāhutau navātmamantraṃ virūpākṣaḥ aghoraḥ śivapuraṃ coki - - - mārakulaṃ koṭṭumaṇḍapaṃ cakataṭākaṃ campar kulaṃ bhavatrātasya pitāmahaḥ॥ ityekaviṃśatiḥ॥ samāptamidaṃ vivaraṇam॥

Catalog Entry Status

Complete

Key

transcripts_001809

Reuse

License

Cite as

Liṅgapratiṣṭhāvivaraṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374394