Śaivaratnākara

Metadata

Bundle No.

T0923

Subject

Śaiva, Śaivasiddhānta, Stava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001810

License

Type

Manuscript

Manuscript No.

T0923

Title Alternate Script

शैवरत्नाकर

Author of Text

Jyotirnātha

Author of Text Alternate Script

ज्योतिर्नाथ

Subject Description

Language

Script

Material

Condition

Damaged

Manuscript Extent

Incomplete

Folios in Text

236

Folio Range of Text

1 - 236

No. of Divisions in Text

16

Range of Divisions in Text

16 - 20, 1 - 10

Title of Divisions in Text

adhyāya

Lines per Side

16

Folios in Bundle

236+1=137

Width

20.5 cm

Length

32 cm

Bundle No.

T0923

Miscellaneous Notes

This text is copied from a MS with No. 25105 belonging to Sarasvatībhavanam, Varanasi. There is an extra page at the beginning, which records the contents of the text

Text Contents

1.Page 1 - 37.prāsādamāhātmyam - pañcadaśo'dhyāya.
2.Page 37 - 47.sadācāraprakaraṇam - ṣoḍaśo'dhyāya.
3.Page 48 - 51.prāṇaliṅgasthalam - saptadaśo'dhyāya.
4.Page 52 - 62.śaraṇasthalam - aṣṭādaśo'dhyāya.
5.Page 63 - 76.dānaprakaraṇam - ekonaviṃśo'dhyāya.
6.Page 76 - 81.māheśvarapraśaṃsā - viṃśo'dhyāya.
7.Page 82 - 97.śāstrārambhaḥ - prathmo'dhyāya.
8.Page 98 - 101.śivādhikyaprakaraṇam - dvitīyo'dhyāya.
9.Page 101 - 111.liṅgotpattiḥ - tṛtīyo'dhyāya.
10.Page 112 - 149.pātralakṣaṇam - caturtho'dhyāya.
11.Page 149 - 154.upacāravidhi - [pañcamo'dhyāya](incomplete).
12.Page 155 - 177.vibhūtimāhātmyam - ṣaṣṭho'dhyāya.
13.Page 177 - 189.rudrākṣamāhātmyam - saptamo'dhyāya.
14.Page 189 - 213.gurumāhātmyam - aṣṭamo'dhyāya.
15.Page 214 - 222.dīkṣāprakaraṇam - navamo'dhyāya.
16.Page 222 - 236.pañcākṣaramāhātmyam - [daśamo'dhyāya].
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ॥ śaivaratnākaraḥ। yama uvāca। yamagurucoditam। ityāgametihāsāsiddhaṃ niyamamācaret॥ upacāraparatvācca śivasyaitānprakalpayet॥ gurūnāvāhya sāṣṭāṃgaśaktikalpitaṃsane॥ jīvaliṃge vinā bhāvasaṃbaṃdhādarcanaṃ matam। ekaikānaṃtaraṃ kuryātkalpitācamanīyakān।viniyogāpannareṇa saṃtuṣyati sadāśivaḥ। dīkṣitānāṃ dvijātīnāṃ strīśūdrāṇāṃ tathaiva ca॥

Manuscript Ending

Page - 236, l - 1; brahmaṇaḥ kṣatriyo vaiśya śūdraśceti caturvidhaḥ। śvetaraktassuvarṇaśca ṛṣṇavarṇaḥ kramādbhavet॥ 97॥ eteṣu brahmaṇāḥ śreṣṭhāḥ japamālākṛtā bhṛśam। alabhe tu dvijātīnāmapivā sva sva jātayaḥ॥ 98॥ atisthūlo'tisūkṣmaśca sphurito bhaṃgururlaghu। bhinnaḥ purādhṛtodīrṇo rudrākṣo na vara smṛtaḥ॥ 99॥akṣamālājapaḥ kāryasta sthūlāmaṇayokhilāḥ॥ dṛṣṭādṛṣṭi priyā snigdhā - - - oṃ namaḥ gajānanāya। śivāya। svasti। śrīdevarāmacaṃdrasyedaṃ pustakam। śaṃbhoḥ। yādṛśaṃ pustakaṃ dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā। yadi śuddhamaśuddhaṃ vā mama doṣo na vidyate॥

BIbliography

Printed under the title: śaivaratnākaraḥ - prathamobhaga/ Jyotirnāthena praṇitaḥ / sampādakaḥ Si. En. Basavarāju, pub. Prācyavidyāsaṃśodhanālayagranthamālā, Mysore, 1992

Catalog Entry Status

Complete

Key

transcripts_001810

Reuse

License

Cite as

Śaivaratnākara, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374395