Śaivaratnākara
Manuscript No.
T0923
Title Alternate Script
शैवरत्नाकर
Subject Description
Language
Script
Material
Condition
Damaged
Manuscript Extent
Incomplete
Folios in Text
236
Folio Range of Text
1 - 236
No. of Divisions in Text
16
Range of Divisions in Text
16 - 20, 1 - 10
Title of Divisions in Text
adhyāya
Lines per Side
16
Folios in Bundle
236+1=137
Width
20.5 cm
Length
32 cm
Bundle No.
T0923
Miscellaneous Notes
This text is copied from a MS with No. 25105 belonging to Sarasvatībhavanam, Varanasi. There is an extra page at the beginning, which records the contents of the text
Text Contents
1.Page 1 - 37.prāsādamāhātmyam - pañcadaśo'dhyāya.
2.Page 37 - 47.sadācāraprakaraṇam - ṣoḍaśo'dhyāya.
3.Page 48 - 51.prāṇaliṅgasthalam - saptadaśo'dhyāya.
4.Page 52 - 62.śaraṇasthalam - aṣṭādaśo'dhyāya.
5.Page 63 - 76.dānaprakaraṇam - ekonaviṃśo'dhyāya.
6.Page 76 - 81.māheśvarapraśaṃsā - viṃśo'dhyāya.
7.Page 82 - 97.śāstrārambhaḥ - prathmo'dhyāya.
8.Page 98 - 101.śivādhikyaprakaraṇam - dvitīyo'dhyāya.
9.Page 101 - 111.liṅgotpattiḥ - tṛtīyo'dhyāya.
10.Page 112 - 149.pātralakṣaṇam - caturtho'dhyāya.
11.Page 149 - 154.upacāravidhi - [pañcamo'dhyāya](incomplete).
12.Page 155 - 177.vibhūtimāhātmyam - ṣaṣṭho'dhyāya.
13.Page 177 - 189.rudrākṣamāhātmyam - saptamo'dhyāya.
14.Page 189 - 213.gurumāhātmyam - aṣṭamo'dhyāya.
15.Page 214 - 222.dīkṣāprakaraṇam - navamo'dhyāya.
16.Page 222 - 236.pañcākṣaramāhātmyam - [daśamo'dhyāya].
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ॥ śaivaratnākaraḥ। yama uvāca। yamagurucoditam। ityāgametihāsāsiddhaṃ niyamamācaret॥ upacāraparatvācca śivasyaitānprakalpayet॥ gurūnāvāhya sāṣṭāṃgaśaktikalpitaṃsane॥ jīvaliṃge vinā bhāvasaṃbaṃdhādarcanaṃ matam। ekaikānaṃtaraṃ kuryātkalpitācamanīyakān।viniyogāpannareṇa saṃtuṣyati sadāśivaḥ। dīkṣitānāṃ dvijātīnāṃ strīśūdrāṇāṃ tathaiva ca॥
Manuscript Ending
Page - 236, l - 1; brahmaṇaḥ kṣatriyo vaiśya śūdraśceti caturvidhaḥ। śvetaraktassuvarṇaśca ṛṣṇavarṇaḥ kramādbhavet॥ 97॥ eteṣu brahmaṇāḥ śreṣṭhāḥ japamālākṛtā bhṛśam। alabhe tu dvijātīnāmapivā sva sva jātayaḥ॥ 98॥ atisthūlo'tisūkṣmaśca sphurito bhaṃgururlaghu। bhinnaḥ purādhṛtodīrṇo rudrākṣo na vara smṛtaḥ॥ 99॥akṣamālājapaḥ kāryasta sthūlāmaṇayokhilāḥ॥ dṛṣṭādṛṣṭi priyā snigdhā - - - oṃ namaḥ gajānanāya। śivāya। svasti। śrīdevarāmacaṃdrasyedaṃ pustakam। śaṃbhoḥ। yādṛśaṃ pustakaṃ dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā। yadi śuddhamaśuddhaṃ vā mama doṣo na vidyate॥
BIbliography
Printed under the title: śaivaratnākaraḥ - prathamobhaga/ Jyotirnāthena praṇitaḥ / sampādakaḥ Si. En. Basavarāju, pub. Prācyavidyāsaṃśodhanālayagranthamālā, Mysore, 1992
Catalog Entry Status
Complete
Key
transcripts_001810
Reuse
License
Cite as
Śaivaratnākara,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374395