Anuṣṭhānadīpikā
Manuscript No.
T0924
Title Alternate Script
अनुष्ठानदीपिका
Subject Description
Language
Script
Scribe
K. N. Krishna Sarma
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
383
Folio Range of Text
1 - 383
Lines per Side
20
Folios in Bundle
383
Width
21 cm
Length
33 cm
Bundle No.
T0924
Miscellaneous Notes
This text is copied from a MS belonging to Narayanan Kunju Nambudiripad
Manuscript Beginning
Page - 1, l - 1; śrīḥ। anuṣṭhānadīpikā॥ hariḥ śrīgaṇapataye namaḥ। avighnam astu। yat puṃprakṛtikālākhyaṃ sallokānujighṛkṣayā॥ vivartayati śabdārthaprakriyāṃ vastu tat stumaḥ॥ śrīmatprapañcasāroktamantrānuṣṭhānapaddhatau। dūraṃ dūravagāhāyāṃ api sartuṃ yatāmahe॥ atha tāvadājānasiddha saṃsāravaiṣamyasañjātavivekasya svādhītaśrutismṛtītihāsapurāṇādisārasāmīkṣayā bhagavatprasādādeva paramapuruṣārthasiddhiriti niścitya tatsādhanamayicchata।
Manuscript Ending
Page - 383, l - 13; tatra urvārukaṃ ityanena karṇikotpattiḥ karṇikayoḥ parasparaṃ saṃbandhaḥ oṃ dhiyo yo naḥ pracodayāt iti dalotpattiḥ dalānāmanyonyaśleṣaḥ omāpo - - - svaśeṃ iti nālotpattiḥ॥ evamanavakāśaṃ padmadvayaṃ saṃsyatāṃ - - - evaṃ jīvarakṣā॥ ityanuṣṭhānadīpikā samāptā॥ śivam astu śubham astu gurave namaḥ।
Catalog Entry Status
Complete
Key
transcripts_001811
Reuse
License
Cite as
Anuṣṭhānadīpikā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374396