Anuṣṭhānadīpikā

Manuscript No.

T0924

Title Alternate Script

अनुष्ठानदीपिका

Subject Description

Language

Script

Scribe

K. N. Krishna Sarma

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

383

Folio Range of Text

1 - 383

Lines per Side

20

Folios in Bundle

383

Width

21 cm

Length

33 cm

Bundle No.

T0924

Miscellaneous Notes

This text is copied from a MS belonging to Narayanan Kunju Nambudiripad

Manuscript Beginning

Page - 1, l - 1; śrīḥ। anuṣṭhānadīpikā॥ hariḥ śrīgaṇapataye namaḥ। avighnam astu। yat puṃprakṛtikālākhyaṃ sallokānujighṛkṣayā॥ vivartayati śabdārthaprakriyāṃ vastu tat stumaḥ॥ śrīmatprapañcasāroktamantrānuṣṭhānapaddhatau। dūraṃ dūravagāhāyāṃ api sartuṃ yatāmahe॥ atha tāvadājānasiddha saṃsāravaiṣamyasañjātavivekasya svādhītaśrutismṛtītihāsapurāṇādisārasāmīkṣayā bhagavatprasādādeva paramapuruṣārthasiddhiriti niścitya tatsādhanamayicchata।

Manuscript Ending

Page - 383, l - 13; tatra urvārukaṃ ityanena karṇikotpattiḥ karṇikayoḥ parasparaṃ saṃbandhaḥ oṃ dhiyo yo naḥ pracodayāt iti dalotpattiḥ dalānāmanyonyaśleṣaḥ omāpo - - - svaśeṃ iti nālotpattiḥ॥ evamanavakāśaṃ padmadvayaṃ saṃsyatāṃ - - - evaṃ jīvarakṣā॥ ityanuṣṭhānadīpikā samāptā॥ śivam astu śubham astu gurave namaḥ।

Catalog Entry Status

Complete

Key

transcripts_001811

Reuse

License

Cite as

Anuṣṭhānadīpikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374396