Kriyāsāra

Manuscript No.

T0925

Title Alternate Script

क्रियासार

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

296

Folio Range of Text

1 - 296

No. of Divisions in Text

62

Range of Divisions in Text

1 - 62

Title of Divisions in Text

paṭala

Lines per Side

24

Folios in Bundle

296+1=97

Width

21 cm

Length

33 cm

Bundle No.

T0925

Miscellaneous Notes

This text is copied from a MS belonging to Narayanan Kunju Nambudiri, Ernakulam. There is an extra page at the beginning, which records the contents of the text. The same text is transmitted in T 0916

Text Contents

1.Page 1 - 66.śivapratiṣṭhāprakāraḥ - prathamapaṭala - daśamapaṭala.
2.Page 66 - 134.haripratiṣṭhāprakāraḥ - ekādaśapaṭala - viṃśatipaṭala.
3.Page 134 - 170.śaṃkaranārāyaṇavidhi - ekaviṃśatipaṭala - aṣṭāviṃśatipaṭala.
4.Page 171 - 205.durgāpratiṣṭhāvidhi - ekonatriṃśatpaṭala - ṣaṭtriṃśatpaṭala.
5.Page 206 - 253.guhapratiṣṭhādividhi - saptatriṃśatpaṭala - pañcāśtpaṭala.
6.Page 253 - 271.gaṇeśapratiṣṭhādividhi - ekapañcāśat - pañcapañcāśatpaṭala.
7.Page 271 - 296.śāstṛpratiṣṭhādividhi - ṣaṭpañcāśatpaṭala - dviṣaṣṭitamapaṭala.
See more

Manuscript Beginning

Page - 1, l - 1; kriyāsāraḥ॥ hariḥ śrīgaṇapataye namaḥ॥ avighnamastu॥ śrīgurubhyo namaḥ॥ gaṇeśānaṃ namaskṛtya śivaṃ nārāyaṇaṃ prabhum। kriyāsāraṃ pravakṣyāmi samāsācca samāsataḥ॥ sarvaśāstreṣu nirdiṣṭaṃ sarvaṃ saṃgṛhya lakṣaṇam। viśeṣatastu yatteṣu proktaṃ vakṣye yathātatham॥ ekasminnāgamenoktaḥ prāyaśassakalāḥ kriyāḥ। tasmāt saṃkṣepato vakṣye sādhakānāṃ hitāya vai॥

Manuscript Ending

Page - 296, l - 17; ājyaśeṣamaghaśśeṣaṃ sthālisaṃkṣālanānvitam। hutabhasmasamāyukta saṃpāta kalaśena tam। abhiṣiñcet gurustena sarvadoṣaṃ vinaśyati। gurusaṃpūjayeśśaktyā snānamannādyamācaret। iti saṃkṣepataḥ proktaṃ sthāpanaṃ pūjanaṃ prabhoḥ। sarvāgamāsasāreṇa śoddhyāmetanmanīṣibhiḥ॥ iti kriyāsāre dviṣaṣṭitamaḥ paṭalaḥ॥ ॥ samāptam॥

Catalog Entry Status

Complete

Key

transcripts_001812

Reuse

License

Cite as

Kriyāsāra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374397