Kriyāsāra
Manuscript No.
T0925
Title Alternate Script
क्रियासार
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
296
Folio Range of Text
1 - 296
No. of Divisions in Text
62
Range of Divisions in Text
1 - 62
Title of Divisions in Text
paṭala
Lines per Side
24
Folios in Bundle
296+1=97
Width
21 cm
Length
33 cm
Bundle No.
T0925
Miscellaneous Notes
This text is copied from a MS belonging to Narayanan Kunju Nambudiri, Ernakulam. There is an extra page at the beginning, which records the contents of the text. The same text is transmitted in T 0916
Text Contents
1.Page 1 - 66.śivapratiṣṭhāprakāraḥ - prathamapaṭala - daśamapaṭala.
2.Page 66 - 134.haripratiṣṭhāprakāraḥ - ekādaśapaṭala - viṃśatipaṭala.
3.Page 134 - 170.śaṃkaranārāyaṇavidhi - ekaviṃśatipaṭala - aṣṭāviṃśatipaṭala.
4.Page 171 - 205.durgāpratiṣṭhāvidhi - ekonatriṃśatpaṭala - ṣaṭtriṃśatpaṭala.
5.Page 206 - 253.guhapratiṣṭhādividhi - saptatriṃśatpaṭala - pañcāśtpaṭala.
6.Page 253 - 271.gaṇeśapratiṣṭhādividhi - ekapañcāśat - pañcapañcāśatpaṭala.
7.Page 271 - 296.śāstṛpratiṣṭhādividhi - ṣaṭpañcāśatpaṭala - dviṣaṣṭitamapaṭala.
See more
Manuscript Beginning
Page - 1, l - 1; kriyāsāraḥ॥ hariḥ śrīgaṇapataye namaḥ॥ avighnamastu॥ śrīgurubhyo namaḥ॥ gaṇeśānaṃ namaskṛtya śivaṃ nārāyaṇaṃ prabhum। kriyāsāraṃ pravakṣyāmi samāsācca samāsataḥ॥ sarvaśāstreṣu nirdiṣṭaṃ sarvaṃ saṃgṛhya lakṣaṇam। viśeṣatastu yatteṣu proktaṃ vakṣye yathātatham॥ ekasminnāgamenoktaḥ prāyaśassakalāḥ kriyāḥ। tasmāt saṃkṣepato vakṣye sādhakānāṃ hitāya vai॥
Manuscript Ending
Page - 296, l - 17; ājyaśeṣamaghaśśeṣaṃ sthālisaṃkṣālanānvitam। hutabhasmasamāyukta saṃpāta kalaśena tam। abhiṣiñcet gurustena sarvadoṣaṃ vinaśyati। gurusaṃpūjayeśśaktyā snānamannādyamācaret। iti saṃkṣepataḥ proktaṃ sthāpanaṃ pūjanaṃ prabhoḥ। sarvāgamāsasāreṇa śoddhyāmetanmanīṣibhiḥ॥ iti kriyāsāre dviṣaṣṭitamaḥ paṭalaḥ॥ ॥ samāptam॥
Catalog Entry Status
Complete
Key
transcripts_001812
Reuse
License
Cite as
Kriyāsāra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374397