Nūtanagarbhagṛhāṣṭabandhanapaddhatyādi
Manuscript No.
T0960
Title Alternate Script
नूतनगर्भगृहाष्टबन्धनपद्धत्यादि
Subject Description
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
115
Folio Range of Text
1 - 115
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
115
Width
21 cm
Length
34 cm
Bundle No.
T0960
Miscellaneous Notes
This transcript is copied from a MS with No. RE 39795 belonging to the French Institute of Pondicherry. This text includes passages from various āgama-s and tantra-s. They are: raurava, kāraṇa, dīpta, mahādvāratantra, navatantra etc
Text Contents
1.Page 1 - 3.garbhagṛhapadavinyāsa.
2.Page 3 - 8.maṇḍūkapadaṃ-vāstupūjāvidhi - kāraṇe dvātriṃśatpaṭala.
3.Page 8 - 10.trissaṅgrahaṇavidhi.
4.Page 10 - 12.śaktirālayavidhi - satantre mahobalapraśne aṣṭamapariccheda.
5.Page 12 - 14.śaktirālayalakṣaṇavidhi.
6.Page 14 - 22.skandaṣaṣṭinyāsa.
7.Page 23.aṣṭabandhanamaruntu.
8.Page 23 - 24.sūryapūjāvidhi.
9.Page 24 - 25.navagrahapūjā.
10.Page 25 - 28.yātrāhoma.
11.Page 28 - 32.daṇḍabhaginyāsa.
12.Page 32 - 34.maṇḍapagirā saḥ vidhi?, aṅganyāsa, sthūlapañcākṣaranyāsa.
13.Page 35.sūkṣmavāsavidhi.
14.Page 35 - 46.pūrṇāntahoma.
15.Page 47 - 50.śāstāpratiṣṭhā.
16.Page 50 - 51.kṛttikāvivaraṇanirṇaya - navatantre śrīkṛtau.
17.Page 51 - 54.pañcaprāsādamantra.
18.Page 54 - 55.kalānyāsavidhi - rauravatantre.
19.Page 56 - 57.tantroddhāravidhipaṭala - [raurava].
20.Page 58 - 76.[pūjāvidhāna], gopuralakṣaṇavidhipaṭala - mahādvāratantre.
21.Page 76 - 93.śaktivimānasthāpanavidhipaṭala - kāraṇe pratiṣṭhātantre.
22.Page 93 - 98.sthūpisthāpanavidhipaṭala - dīptaśāstre mahātantre.
23.Page 98 - 100.gopuralakṣaṇavidhipaṭala - rauravatantre.
24.Page 100 - 106.vimānasthāpanavidhipaṭala - kāraṇe prathiṣṭhātantre.
25.Page 106 - 107.sthupadaṇḍasthāpana - kāraṇe pratiṣṭhātantre.
26.Page 108 - 109.yāgaśālālakṣaṇa - [sārāvalyāṃ].
27.Page 109 - 115.aṣṭabandhana - sadāśivācāryaviracitāyāṃ saṃkocakriyāvidhi pūrvattare.
See more
Manuscript Beginning
Page - 1, l - 1; nūtanagarbhagṛhāṣṭabandhanapaddhatiḥ॥ vāstupūjāvidhipaṭalaḥ॥ (karaṇa) kṛttikādīpanirṇāyaḥ kathā[lā]nyāsavidhipaṭalaḥ॥ mantroddhāravidhipaṭalaḥ॥ gopuralakṣaṇapaṭalaśc (raurave) garbhagṛhapadavinyāsaḥ॥ śubham astu sapta sapta vibhājena garbhāgāraṃ vibhājayate brāhmaṇamacchamaṃ bhāgaṃ daivikaṃ tadantaram॥ tṛtīyaṃ mānuṣaṃ bhāgaṃ paiśācaṃ ca caturthakam tantrasañcintataḥ kṛtvā kiñcidīśānamātrakaḥ ekaberaṃ tu saṃsthāpya brahmabhāgaṃ viśeṣataḥ॥
Manuscript Ending
Page - 115, l - 8; prathamāvaraṇaṃ hyevaṃ dvitīyāvaraṇaṃ śṛṇu lājastu saktutoyaṃ ca ikṣutoyaṃ haridrakam kadalī nālikerāmbu nāraṅgadvayasaṃpadaṃ tilā siddhārtha bakulaṃ ḍāḍimīmālathaṃ kāraṇaṃ tatroktamārgeṇa makuṭāgamavidhānena śrīmatsadāśivācāryaviracitāyāṃ saṃkocakriyāvidhipūrvonttare aṣṭabandhanaṃ samāptaḥ॥ bṛhannāyakīsametaharihayanātheśvarāya namaḥ॥ gurubhyo namaḥ॥ śubham astu॥ gamapatādimāraccisahāyam॥ harikeśavanallaru subrahmaṇyapaṭṭaru-svahastalikhitaṃ pelāyille॥
Catalog Entry Status
Complete
Key
transcripts_001877
Reuse
License
Cite as
Nūtanagarbhagṛhāṣṭabandhanapaddhatyādi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 18th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374462