Nūtanagarbhagṛhāṣṭabandhanapaddhatyādi

Metadata

Bundle No.

T0960

Subject

Śaiva, Śaivasiddhānta, Kriyā, Prayoga

Language

Sanskrit
Tamil

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001877

License

Type

Manuscript

Manuscript No.

T0960

Title Alternate Script

नूतनगर्भगृहाष्टबन्धनपद्धत्यादि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

115

Folio Range of Text

1 - 115

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

115

Width

21 cm

Length

34 cm

Bundle No.

T0960

Miscellaneous Notes

This transcript is copied from a MS with No. RE 39795 belonging to the French Institute of Pondicherry. This text includes passages from various āgama-s and tantra-s. They are: raurava, kāraṇa, dīpta, mahādvāratantra, navatantra etc

Text Contents

1.Page 1 - 3.garbhagṛhapadavinyāsa.
2.Page 3 - 8.maṇḍūkapadaṃ-vāstupūjāvidhi - kāraṇe dvātriṃśatpaṭala.
3.Page 8 - 10.trissaṅgrahaṇavidhi.
4.Page 10 - 12.śaktirālayavidhi - satantre mahobalapraśne aṣṭamapariccheda.
5.Page 12 - 14.śaktirālayalakṣaṇavidhi.
6.Page 14 - 22.skandaṣaṣṭinyāsa.
7.Page 23.aṣṭabandhanamaruntu.
8.Page 23 - 24.sūryapūjāvidhi.
9.Page 24 - 25.navagrahapūjā.
10.Page 25 - 28.yātrāhoma.
11.Page 28 - 32.daṇḍabhaginyāsa.
12.Page 32 - 34.maṇḍapagirā saḥ vidhi?, aṅganyāsa, sthūlapañcākṣaranyāsa.
13.Page 35.sūkṣmavāsavidhi.
14.Page 35 - 46.pūrṇāntahoma.
15.Page 47 - 50.śāstāpratiṣṭhā.
16.Page 50 - 51.kṛttikāvivaraṇanirṇaya - navatantre śrīkṛtau.
17.Page 51 - 54.pañcaprāsādamantra.
18.Page 54 - 55.kalānyāsavidhi - rauravatantre.
19.Page 56 - 57.tantroddhāravidhipaṭala - [raurava].
20.Page 58 - 76.[pūjāvidhāna], gopuralakṣaṇavidhipaṭala - mahādvāratantre.
21.Page 76 - 93.śaktivimānasthāpanavidhipaṭala - kāraṇe pratiṣṭhātantre.
22.Page 93 - 98.sthūpisthāpanavidhipaṭala - dīptaśāstre mahātantre.
23.Page 98 - 100.gopuralakṣaṇavidhipaṭala - rauravatantre.
24.Page 100 - 106.vimānasthāpanavidhipaṭala - kāraṇe prathiṣṭhātantre.
25.Page 106 - 107.sthupadaṇḍasthāpana - kāraṇe pratiṣṭhātantre.
26.Page 108 - 109.yāgaśālālakṣaṇa - [sārāvalyāṃ].
27.Page 109 - 115.aṣṭabandhana - sadāśivācāryaviracitāyāṃ saṃkocakriyāvidhi pūrvattare.
See more

Manuscript Beginning

Page - 1, l - 1; nūtanagarbhagṛhāṣṭabandhanapaddhatiḥ॥ vāstupūjāvidhipaṭalaḥ॥ (karaṇa) kṛttikādīpanirṇāyaḥ kathā[lā]nyāsavidhipaṭalaḥ॥ mantroddhāravidhipaṭalaḥ॥ gopuralakṣaṇapaṭalaśc (raurave) garbhagṛhapadavinyāsaḥ॥ śubham astu sapta sapta vibhājena garbhāgāraṃ vibhājayate brāhmaṇamacchamaṃ bhāgaṃ daivikaṃ tadantaram॥ tṛtīyaṃ mānuṣaṃ bhāgaṃ paiśācaṃ ca caturthakam tantrasañcintataḥ kṛtvā kiñcidīśānamātrakaḥ ekaberaṃ tu saṃsthāpya brahmabhāgaṃ viśeṣataḥ॥

Manuscript Ending

Page - 115, l - 8; prathamāvaraṇaṃ hyevaṃ dvitīyāvaraṇaṃ śṛṇu lājastu saktutoyaṃ ca ikṣutoyaṃ haridrakam kadalī nālikerāmbu nāraṅgadvayasaṃpadaṃ tilā siddhārtha bakulaṃ ḍāḍimīmālathaṃ kāraṇaṃ tatroktamārgeṇa makuṭāgamavidhānena śrīmatsadāśivācāryaviracitāyāṃ saṃkocakriyāvidhipūrvonttare aṣṭabandhanaṃ samāptaḥ॥ bṛhannāyakīsametaharihayanātheśvarāya namaḥ॥ gurubhyo namaḥ॥ śubham astu॥ gamapatādimāraccisahāyam॥ harikeśavanallaru subrahmaṇyapaṭṭaru-svahastalikhitaṃ pelāyille॥

Catalog Entry Status

Complete

Key

transcripts_001877

Reuse

License

Cite as

Nūtanagarbhagṛhāṣṭabandhanapaddhatyādi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 18th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374462