Reṇukāpratiṣṭhā

Metadata

Bundle No.

T0963

Subject

Śaiva, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001887

License

Type

Manuscript

Manuscript No.

T0963a

Title Alternate Script

रेणुकाप्रतिष्ठा

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

18

Folio Range of Text

1 - 18

Lines per Side

30

Folios in Bundle

38+1=39

Width

22 cm

Length

34 cm

Bundle No.

T0963

Miscellaneous Notes

This transcript is copied from a MS belonging to Sāmbaśivaśivācarya of Palani. There is an extra page at the beginning, which records the contents of the bundle. Page No. 19, 20 and 21 record cāmuṇḍipratiṣṭhā (incomplete), tṛtīyāvaraṇadhyāna and śāstāpratiṣṭhā respectively

Manuscript Beginning

Page - 1, l - 1; ataḥ paraṃ pravakṣyāmi reṇukāsthāpanaṃ param॥ grāmādipaṭṭaṇe vāpi bandhane bahireva ca॥ bhūtapreta piśācāśca gandharvoragarākṣasāḥ॥ tadgrāme tu bhayaṃ ghoraṃ vinaśyati na saṃśayaḥ॥ jvaramaśi praveśe ca mahāsphoṭāvināśanam । upasmāravināśaṃ ca mahādoṣa vināśanam॥ reṇukāsthāpanaṃ devī pūjayet viśeṣetaḥ॥ navakoṭi mahāśakti devānaṃ ca striyāvaham॥

Manuscript Ending

Page - 18, l - 18; tatra reṇukākalpitaṃ sūryādisamastadevyānāṃ nivedya vahnikalpitaṃ vahnisthaṃ nivedanārthaṃ dattvā reṇukā mūlamantreṇa aṣṭottaraśataṃ saharaṃ vā hutvā athavā yathāśakti hutvā samitghṛtalājadravyāṇi yathāśakti pṛthak pṛthak hutvā pūrṇāṃ dattvā agnisthāṃ ghaṭe saṃyojya antarvali bahirbaliṃ ca dattvā śeṣaṃ pātrāntare saṃlikhya snānamaṇṭapaṃ vrajet॥ iti reṇukāpratiṣṭhāvidhiḥ samāptaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001887

Reuse

License

Cite as

Reṇukāpratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 3rd 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374472