Reṇukāpratiṣṭhā
Manuscript No.
T0963a
Title Alternate Script
रेणुकाप्रतिष्ठा
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
18
Folio Range of Text
1 - 18
Lines per Side
30
Folios in Bundle
38+1=39
Width
22 cm
Length
34 cm
Bundle No.
T0963
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to Sāmbaśivaśivācarya of Palani. There is an extra page at the beginning, which records the contents of the bundle. Page No. 19, 20 and 21 record cāmuṇḍipratiṣṭhā (incomplete), tṛtīyāvaraṇadhyāna and śāstāpratiṣṭhā respectively
Manuscript Beginning
Page - 1, l - 1; ataḥ paraṃ pravakṣyāmi reṇukāsthāpanaṃ param॥ grāmādipaṭṭaṇe vāpi bandhane bahireva ca॥ bhūtapreta piśācāśca gandharvoragarākṣasāḥ॥ tadgrāme tu bhayaṃ ghoraṃ vinaśyati na saṃśayaḥ॥ jvaramaśi praveśe ca mahāsphoṭāvināśanam । upasmāravināśaṃ ca mahādoṣa vināśanam॥ reṇukāsthāpanaṃ devī pūjayet viśeṣetaḥ॥ navakoṭi mahāśakti devānaṃ ca striyāvaham॥
Manuscript Ending
Page - 18, l - 18; tatra reṇukākalpitaṃ sūryādisamastadevyānāṃ nivedya vahnikalpitaṃ vahnisthaṃ nivedanārthaṃ dattvā reṇukā mūlamantreṇa aṣṭottaraśataṃ saharaṃ vā hutvā athavā yathāśakti hutvā samitghṛtalājadravyāṇi yathāśakti pṛthak pṛthak hutvā pūrṇāṃ dattvā agnisthāṃ ghaṭe saṃyojya antarvali bahirbaliṃ ca dattvā śeṣaṃ pātrāntare saṃlikhya snānamaṇṭapaṃ vrajet॥ iti reṇukāpratiṣṭhāvidhiḥ samāptaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001887
Reuse
License
Cite as
Reṇukāpratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 3rd 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374472