Bahudaivatya
Manuscript No.
T1004
                                Title Alternate Script
बहुदैवत्य
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
389
                                Folio Range of Text
1 - [388]
                                No. of Divisions in Text
24
                                Range of Divisions in Text
1 - 24
                                Title of Divisions in Text
paṭala
                                Lines per Side
24
                                Folios in Bundle
389+2=391
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T1004
                                Miscellaneous Notes
This transcript is copied from a tulu MS belonging to Sri B. Sadasiva Bhatta, Belanje village & Post, Kankala Taluk. S.K. There are 2 extra pages at the beginning, of which the first page records the contents and second records the title of the text. There is a brief note in Sanskrit (two lines) at the bottom of the page of contents which reads: " atra granthe jñānodbhava, devodbhava, lalita, pārameśvara, skandsadbhāva, kumāratantrādyāgamagranthānā- mullekho dṛśyate
                                            " The last page (p. [388]) records an elaborate note written in English and Sanskrit by the scribe of this transcript, which reads: " 171 foll. 33X3.3 cm. 9 lines. Borders of some foll't the beginning and the end are damaged resulting in the loss of some words or lines. Small Tulu script. Belonging to Sri B. Sadasiva Bhatta, Belanje village & Post, Kankal Taluk. South Kanara dist. Karnataka State. Scribes note: pañcāyatanapūjā prasiddhā
                                            tatra ca ādityamambikāṃ viṣṇuṃ gaṇanāthaṃ maheśvaram
                                            iti ślokopāttāḥ pañca devatāḥ upāsyāḥ
                                            skandam antarbhāvya ṣaṇnāṃ devatānāṃ pūjāyāḥ pratipādanācchrī śaṃkarabhagavatpādāḥ ṣaṇmatasthāpanācāryāḥ iti prathām avāpuḥ
                                            atra ca granthe śāsturapi pūjāyāḥ pratipādanāt saptadevatāḥ sūryaṃ parityajya śaṃkaranārāyaṇam antarbhāvya upāsyatvena gṛhītāḥ
                                            evaṃ ca bahudaivatyamiti granthanāmani bahupadena pūrvoktāḥ saptadevatāḥ grāhyāḥ ityavagamyate
                                            grantho'yaṃ kośo'smin saṃpūrṇaḥ
                                            asyāgamagranthasya saṃgrahītā āravāṭakule jātaḥ tantrajñaḥ nārāyaṇaḥ iti jñāyate
                                            puṣpikāyāḥ bhāgaḥ naṣṭaḥ
                                            ataḥ kecana viṣayāḥ grantha kartuḥ na jñātuṃ pāryante iti mahānviṣādo'smākam
                                            prāyaḥ saptānāṃ devatanāṃ pūjā pratipāditā
                                            utsavopi pratipāditaḥ
                                            tathāpi (rathotsavādiḥ) viśadatayā samagraṃ na nirūpitaḥ
                                            iti śam
                                Text Contents
1.Page 1 - 179.śaivavaiṣṇavabhāgaḥ.
                                            2.Page 1 - 15.prathamapaṭala - śivasya maṇḍapanirmāṇādi.
                                            3.Page 15 - 27.dvitīyapaṭala - śivasyasnapana.
                                            4.Page 27 - 38.tṛtīyapaṭala - śivapūjā.
                                            5.Page 38 - 49.caturthapaṭala - śivapūjā.
                                            6.Page 49 - 62.pañcamapaṭala - śivapūjā.
                                            7.Page 62 - 77.ṣaṣṭhapaṭala - śivapūjāmantrā.
                                            8.Page 77 - 91.saptamapaṭala - viṣṇupūjā.
                                            9.Page 91- 102.aṣṭamapaṭala - viṣṇupūjā.
                                            10.Page 102 - 121.navamapaṭala - viṣṇupūjā.
                                            11.Page 121- 133.daśamapaṭala - śivasya utsava.
                                            12.Page 133 - 153.ekādaśapaṭala - śivasya utsava.
                                            13.Page 153 - 170.dvādaśapaṭala - viṣṇoḥ utsava and bali.
                                            14.Page 170 - 179.trayodaśapaṭala - viṣṇoḥ tīrthayātrā, karaṇāni.
                                            15.Page 179 - 212.śaṅkaranārāyaṇabhāgaḥ.
                                            16.Page 179 - 186.caturdaśapaṭala - pūjā.
                                            17.Page 186 - 191.caturdaśapaṭala - utsava and bali.
                                            18.Page 191 - 212.pañcadaśapaṭala - snapanavidhi.
                                            19.Page 212 - 283.durgābhāgaḥ.
                                            20.Page 212 - 240.ṣoḍaśapaṭala - pūjā.
                                            21.Page 240 - 262.saptadaśapaṭala - utsava.
                                            22.Page 262 - 282.aṣṭādaśapaṭala - snapana.
                                            23.Page 283 - 305.gaṇeśabhāgaḥ.
                                            24.Page 283 - 295.ekonaviṃśatipaṭala - pūjā.
                                            25.Page 295 -305.viṃśatipaṭala - snapana.
                                            26.Page 305 - 354.skandabhāgaḥ.
                                            27.Page 305 - 328.ekaviṃśatipaṭala - pūjā.
                                            28.Page 328 - 354.dvāviṃśatipaṭala - snapana.
                                            29.Page 354 - 389.śāstṛbhāgaḥ.
                                            30.Page 354 - 372.trayoviṃśatipaṭala - pūjā.
                                            31.Page 372 - 387.caturviṃśatipaṭala - snapana.
                                        See more
                    Manuscript Beginning
Page - 1, l - 1; śrīḥ bahudaivatyam॥ - - - kṣye ravāptyai svīkurvāṇaṃ praṇamata śivaṃ devatāyāḥ svarūpam॥ dhāturniyamapātrasthā tato viṣṇupadaṃ gatāḥ। gaṅgādharāṅge nyapata - - - tosmitām। devassadākāśa nikāśakānti dvijādhirājaḥ sphuṛitottamāṅgaḥ। pāyātphaṇāratnamarīcimālā lasanmahābhogi vibhūṣito vaḥ॥ ubhayoradamāraṇa mādhavayor- bahutantraśāstravihite snapate padakalpanādividhimantramanāḥ kṛtilāghavāya kathaye yugapat anuneya dhīrayo yannāma- parāgo murāridhānaukāḥ yajane dhūpanauma
                                Manuscript Ending
Page - 387, l - 16; balidānaṃ vidhisteṣu tatra tatra samīritaḥ। evaṃ yaḥ pūjayennityaṃ devannī[mī]śvarapūrvakān। tatprasādātsamāpnoti sarvānkāmānasau budhaḥ। āravāṭaku[lejātaḥ] - - - nārāyaṇena tantreṣu sāramarthaṃ vicinvatā। prokteśvarādidevānāmarcana- kramakādikā॥ bālānāmu[pakārāya] - - - - - - paṭalaḥ॥ bahudaivatyaṃ samāptam॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001953
                                Reuse
License
Cite as
            Bahudaivatya, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/374538        
    
