Somaśambhupaddhativyākhyā
Manuscript No.
T1005
                                Title Alternate Script
सोमशम्भुपद्धतिव्याख्या
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Incomplete
                                Folios in Text
26
                                Folio Range of Text
1 - 26
                                Lines per Side
20
                                Folios in Bundle
26
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T1005
                                Miscellaneous Notes
This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 25188. Transcripts T 1005 and T 1006 are kept in one bundle. The last page (p. 26) records " chidambareśvara " as the scribe of the manuscript from which this text is copied
                                Manuscript Beginning
Page - 1, l - 1; somaśambhupaddhativyākhyā ॥ atha pratiṣṭhā ॥ nityaliṅgāśritaṃ yasmālliṅgasthāpanamucyate । kathyate'tha pratiṣṭhāpītyādi । atra prakarṣeṇa tiṣṭhantyanayo prakṛtau devādyā iti pratiṣṭhā। tasyā bhedāḥ - pratiṣṭhāḥ pañca। pratiṣṭhāsthāpanaṃ sthitasthāpanam utthāpanamāsthāpanam ceti śivāgame kathitāḥ । teṣāṃ madhye yatra yasyāṃ pratiṣṭhāyāṃ liṅgasya prathamaṃ brahmaśilāyogaḥ kriyate tataḥ pīṭhena piṇḍikayā ca sā pratiṣṭhā । yathā yogamanatikramyeti । liṅgaṃ bāṇaratnādikam ।
                                Manuscript Ending
Page - 26, l - 4; siddhāntāgamapuṣpasāramadhikṛddhaṃsasvanoddhārakaḥ। śrīmad- jñānaśivābhidhānacaraṇaprocca- acalāgrodbhavaḥ śrīmattryaṃbakaśaṃkaro vadadimāṃ avyaktabodhapradām ॥ rudradevamuniḥ śrīmān pañcarātrika ityasau । prathitastapasā loke mandasya kṛtā dayā ॥ iti śrīmatsomaśambhuviracitāyāṃ śrīmatsomaśaṃbhupaddhatau pādaspandipadabodhinī tryambakaśaṃbhuviracitā caturdaśaśataṭīkā samāptā ॥ haraḥ om ॥ iyaṃ śomaśaṃbhupaddhatiṭīkā rāmīśvaravāsinā rāmanāthamun- yanujena manastāpahāriguroḥ śiṣyeṇa cidambareṇa likhitā । grantho'pi tasyaiva ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001954
                                Reuse
License
Cite as
            Somaśambhupaddhativyākhyā, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/374539        
    
