Subrahmaṇyanāmāvali

Metadata

Bundle No.

T1025

Subject

Nāmāvali

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001990

License

Type

Manuscript

Manuscript No.

T1025d

Title Alternate Script

सुब्रह्मण्यनामावलि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

5

Folio Range of Text

124 - 128

Lines per Side

23

Folios in Bundle

156+2=158

Width

21 cm

Length

33 cm

Bundle No.

T1025

Miscellaneous Notes

This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 43441. There are 2 extra pages at the beginning, both record the contents of the text

Manuscript Beginning

Page - 124, l - 1; subrahmaṇyanāmāvaliḥ । oṃ śaravaṇabhavāya namaḥ । oṃ śaravaṇapriyāya namaḥ । oṃ śaravaṇāravindāya namaḥ । oṃ śiroruhāya namaḥ । oṃ śaravaṇatapasye namaḥ । oṃ sarvajñānahṛdayāya namaḥ । oṃ sarvaguṇasaṃpannāya namaḥ । oṃ sarvaguṇāya namaḥ ।

Manuscript Ending

Page - 128, l - 5; oṃ vinicanaye namaḥ । oṃ vanāya namaḥ । oṃ vahnimaṇḍalāya namaḥ । oṃ varṇabhedāya namaḥ । oṃ pañcāya namaḥ । oṃ vandikarāya namaḥ । oṃ vandiśūlāya namaḥ । oṃ vaśīkarāya namaḥ । oṃ vāhuprabhūṣaṇāya namaḥ । oṃ vaṣaṭkārāya namaḥ । oṃ vasuretase namaḥ । oṃ vajrapāṇine namaḥ । subrahmaṇyanāmāvaliḥ ॥ asampūṇā।

Catalog Entry Status

Complete

Key

transcripts_001990

Reuse

License

Cite as

Subrahmaṇyanāmāvali, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374575