Varuṇapaddhativyākhyā

Metadata

Bundle No.

T1034

Subject

Śaiva, Śaivasiddhānta, Dīkṣā, Pratiṣṭhā, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002035

License

Type

Manuscript

Manuscript No.

T1034

Title Alternate Script

वरुणपद्धतिव्याख्या

Author of Text

Nigamajñānadeva - Vyāghrapuravāsi

Author of Text Alternate Script

निगमज्ञानदेव - व्याघ्रपुरवासि

Language

Script

Commentary

Vilocana

Commentary Alternate Script

विलोचन

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

100

Folio Range of Text

1 - 100

Lines per Side

20

Folios in Bundle

100

Width

21.5 cm

Length

34.5 cm

Bundle No.

T1034

Miscellaneous Notes

The colophon (p. 66) reads: " iti śrīmadvyāghrapuravāsinīgamajñānadevaviracitavaruṇapaddhativyākhyāne vilocanākhyāne dīkṣāprakaraṇaṃ prathamam

Text Contents

1.Page 1 - 66.dīkṣāprakaraṇa (dīkṣābīja).
2.Page 66 - 100.pratiṣṭhābīja.
See more

Manuscript Beginning

Page - 1, l - 1; varuṇapaddhativyākhyānam ॥ sadā gaṇḍataṭasyandi dānavāriṇi lolupaiḥ ॥ bhramarairākulaṃ vande śrīkalpakavināyakam ॥ vyāghrapādapadañjalyornayanāna-dadāyinaḥ ॥ nṛtyato naṭarājasya padāmbhojamupāśraye ॥ svakāpāṅga vilāsena modayantī naṭeśvaram ॥ śivakāmapriyā devī śivaṃ diśatu śāśvatam ॥

Manuscript Ending

Page - 100, l - 1; prāgeva tathā ca sarvajñānottare - muktisthānaṃ bhavedekaṃ vimalaṃ sarvatomukham ॥ acalaṃ vyāpakaṃ śāntaṃ liṅgāśramavivarjitam ॥ iti ye bhavanti jitātmānasteṣāṃ muktistu dīkṣā - na caiva tāni paśyanti muktisthānāni ṣaṇmukheti ca - atha pratiṣṭhāyāmūrti mūrtiśvaratatvatatveśvaranyāsaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002035

Reuse

License

Cite as

Varuṇapaddhativyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374620