Varuṇapaddhativyākhyā
Manuscript No.
T1034
Title Alternate Script
वरुणपद्धतिव्याख्या
Subject Description
Language
Script
Commentary Alternate Script
विलोचन
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
100
Folio Range of Text
1 - 100
Lines per Side
20
Folios in Bundle
100
Width
21.5 cm
Length
34.5 cm
Bundle No.
T1034
Miscellaneous Notes
The colophon (p. 66) reads: " iti śrīmadvyāghrapuravāsinīgamajñānadevaviracitavaruṇapaddhativyākhyāne vilocanākhyāne dīkṣāprakaraṇaṃ prathamam
Text Contents
1.Page 1 - 66.dīkṣāprakaraṇa (dīkṣābīja).
2.Page 66 - 100.pratiṣṭhābīja.
See more
Manuscript Beginning
Page - 1, l - 1; varuṇapaddhativyākhyānam ॥ sadā gaṇḍataṭasyandi dānavāriṇi lolupaiḥ ॥ bhramarairākulaṃ vande śrīkalpakavināyakam ॥ vyāghrapādapadañjalyornayanāna-dadāyinaḥ ॥ nṛtyato naṭarājasya padāmbhojamupāśraye ॥ svakāpāṅga vilāsena modayantī naṭeśvaram ॥ śivakāmapriyā devī śivaṃ diśatu śāśvatam ॥
Manuscript Ending
Page - 100, l - 1; prāgeva tathā ca sarvajñānottare - muktisthānaṃ bhavedekaṃ vimalaṃ sarvatomukham ॥ acalaṃ vyāpakaṃ śāntaṃ liṅgāśramavivarjitam ॥ iti ye bhavanti jitātmānasteṣāṃ muktistu dīkṣā - na caiva tāni paśyanti muktisthānāni ṣaṇmukheti ca - atha pratiṣṭhāyāmūrti mūrtiśvaratatvatatveśvaranyāsaḥ ॥
Catalog Entry Status
Complete
Key
transcripts_002035
Reuse
License
Cite as
Varuṇapaddhativyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374620
Commentary