Vāsādhikāra

Metadata

Bundle No.

T1068

Subject

Vaiṣṇava, Vaikhānasa, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002108

License

Type

Manuscript

Manuscript No.

T1068

Title Alternate Script

वासाधिकार

Subject Description

Language

Script

Date of Manuscript

1918

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

161

Folio Range of Text

1 - 161

Lines per Side

26

Folios in Bundle

161

Width

21.5 cm

Length

34 cm

Bundle No.

T1068

Miscellaneous Notes

This is a photocopy from Bhaskarācāryulu, Kotalanka, Mummudivaram, East Godavari Dt. (This same photocopy also bears the IFP acquisition number RE 50025). The beginning 4 pages of the xerox copy of this text are missing, which seem to be replaced by 5 handwritten pages at the beginning

Manuscript Beginning

Page - 1, l - 1; bhṛguproktaṃ vāsādhikāraḥ hayavadana avjanetraṃ dīnakara sata koditeja sambhaktyā vidyāvān nidhinā ahaṃ vande bhaktau kalpabhūjātaṃ॥ ṛṣayaḥ ūcuḥ labhame samyagāsīnaṃ brahmaputra tapasvīnam sarvadevasya vettaraṃ sarvaśāstrārthaṃ kovidaṃ suprasannaṃ munīm śāntaṃ adhigamya praṇamya ca bhagavan kena mārgeṇa kaṃ devaṃ pūjayanti vai॥

Manuscript Ending

Page - 161, l - 11; bhūguproktau dhruvavimbeṣu pratiṣṭhāvidhimācaret॥ pratiṣṭhāyā paraṃ nāsti prāyaścittaṃ dvijattamaḥ padmabhṛtya manuṣyāṇām paśūnāṃ vṛddhimācaret॥ santatasāṃkulasyāyi savāhenaḥ sabhūmibhiḥ ahikāmuṣmikaṃ sarvaṃ dadātīti na saṃśayaḥ॥ iti śrīvaikhānase bhṛguproktāyāṃ saṃhitāyāṃ saṃhitāyām vāsādhikāre bhuguptodhṛtaḥ prāyaścittavidhiṃ nāma ekopañcāśatudhyāya śrīkṛṣṇārpaṇamastu॥ śrīlakṣmīnṛsiṃhamārpaṇamastu॥ yadakṣara padabhṛṣṭuṃ mātrāhīnaṃ tu yadbhave[t] tata sarvaṃ kṣamyatāṃ deva nārāyaṇa namostute॥ yādṛśaṃ pustakaṃ dṛṣṭvā tāvān likhitaṃ mayā avaddhaṃ vā suvaddhaṃ vā mama doṣo na vidyate karakṛtamaparādhaṃ kṣantu śrī śrī śrīkālayutti nāma sambatsara śrāvaṇa.....vrāsenu........1918 sam॥

Catalog Entry Status

Complete

Key

transcripts_002108

Reuse

License

Cite as

Vāsādhikāra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374693