Vāsādhikāra
Manuscript No.
T1068
Title Alternate Script
वासाधिकार
Subject Description
Language
Script
Date of Manuscript
1918
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
161
Folio Range of Text
1 - 161
Lines per Side
26
Folios in Bundle
161
Width
21.5 cm
Length
34 cm
Bundle No.
T1068
Miscellaneous Notes
This is a photocopy from Bhaskarācāryulu, Kotalanka, Mummudivaram, East Godavari Dt. (This same photocopy also bears the IFP acquisition number RE 50025). The beginning 4 pages of the xerox copy of this text are missing, which seem to be replaced by 5 handwritten pages at the beginning
Manuscript Beginning
Page - 1, l - 1; bhṛguproktaṃ vāsādhikāraḥ hayavadana avjanetraṃ dīnakara sata koditeja sambhaktyā vidyāvān nidhinā ahaṃ vande bhaktau kalpabhūjātaṃ॥ ṛṣayaḥ ūcuḥ labhame samyagāsīnaṃ brahmaputra tapasvīnam sarvadevasya vettaraṃ sarvaśāstrārthaṃ kovidaṃ suprasannaṃ munīm śāntaṃ adhigamya praṇamya ca bhagavan kena mārgeṇa kaṃ devaṃ pūjayanti vai॥
Manuscript Ending
Page - 161, l - 11; bhūguproktau dhruvavimbeṣu pratiṣṭhāvidhimācaret॥ pratiṣṭhāyā paraṃ nāsti prāyaścittaṃ dvijattamaḥ padmabhṛtya manuṣyāṇām paśūnāṃ vṛddhimācaret॥ santatasāṃkulasyāyi savāhenaḥ sabhūmibhiḥ ahikāmuṣmikaṃ sarvaṃ dadātīti na saṃśayaḥ॥ iti śrīvaikhānase bhṛguproktāyāṃ saṃhitāyāṃ saṃhitāyām vāsādhikāre bhuguptodhṛtaḥ prāyaścittavidhiṃ nāma ekopañcāśatudhyāya śrīkṛṣṇārpaṇamastu॥ śrīlakṣmīnṛsiṃhamārpaṇamastu॥ yadakṣara padabhṛṣṭuṃ mātrāhīnaṃ tu yadbhave[t] tata sarvaṃ kṣamyatāṃ deva nārāyaṇa namostute॥ yādṛśaṃ pustakaṃ dṛṣṭvā tāvān likhitaṃ mayā avaddhaṃ vā suvaddhaṃ vā mama doṣo na vidyate karakṛtamaparādhaṃ kṣantu śrī śrī śrīkālayutti nāma sambatsara śrāvaṇa.....vrāsenu........1918 sam॥
Catalog Entry Status
Complete
Key
transcripts_002108
Reuse
License
Cite as
Vāsādhikāra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374693