Māghapurāṇam

Metadata

Bundle No.

T1082

Subject

Purāṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002124

License

Type

Manuscript

Manuscript No.

T1082

Title Alternate Script

माघपुराणम्

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

229

Folio Range of Text

1 - 229

No. of Divisions in Text

30

Range of Divisions in Text

1 - 30

Title of Divisions in Text

adhyāya

Lines per Side

22

Folios in Bundle

229+2=231

Width

21 cm

Length

33 cm

Bundle No.

T1082

Miscellaneous Notes

There are 2 extra pages at the beginning which record the contents of the text

Text Contents

1.Page 1 - 5.māghamāsapraśaṃsana - vāyupurāṇa - brahmanāradasaṃvāda - prathamo'dhyāya.
2.Page 6 - 16.snānaniyamavidhi - dvitīyo'dhyāya.
3.Page 16 - 22.snāne duṣkarmabandhumuktikathana - tṛtīyo'dhyāya.
4.Page 22 - 28.kūṣmāṇḍadānena santati vṛddhikathana - caturtho'dhyāya.
5.Page 28 - 34.māghasnāyīdehāt jalabindupatane sthāvaramuktikathana - pañcamo'dhyāya.
6.Page 34 - 41.kujapañcamyāṃ āḍhakadānapraśaṃsā - ṣaṣṭho'dhyāya.
7.Page 41 - 48.campāvatīnadyāṃ tridinamāghasnānena vaiśyaputrayoḥ vyāghrasya ca sarvapāpanivṛtti - 7th.
8.Page 48 - 55.māghasnānena brahmahatyādhika gurunindājanita duḥkhanivṛtti - aṣṭamo'dhyāya.
9.Page 56 - 62.piśācapūrvajanmakathana - navamo'dhyāya.
10.Page 62 - 68.brahmarākṣasapūrvajanmakathana - daśamo'dhyāya.
11.Page 68 - 76.kūśmāṇḍapūrvajanmacaritavedana - ekādaśo'dhyāya.
12.Page 76 - 81.saptaḍākinīpūrvajanmacaritanivedana - dvādaśo'dhyāya.
13.Page 81 - 88.śākinīdvayasya pretasya pūrvajanma caritanivedana - trayodaśo'dhyāya.
14.Page 88 - 92.śāṇḍilyamuniṃprati janana bandhamukti prakārapraśnavarṇana - caturdaśo'dhyāya.
15.Page 93 - 99.śāṇḍilyamuninā sarvadā sarvaṃ viṣṇuprītyai kartavyatāpratipādana - pañcadaśo'dhyāya.
16.Page 99 - 104.śāṇḍilyādi divyapuruṣāḥ viṣṇvarpita karmaṇyeva muktiṃ gatā iti kathana - 16th adhyāya.
17.Page 105 - 112.viṣṇoracintyaśaktipratipādana - saptadaśo'dhyāya.
18.Page 113 - 120.mamatāparityāgaviṣayajanakākhyāna - aṣṭādaśo'dhyāya.
19.Page 121 - 128.arcirādimārga dhūmādi mārganirūpaṇa - ekonaviṃśo'dhyāya.
20.Page 128 - 136.viṣṇukathāśravaṇamāhātmyavarṇana - viṃśo'dhyāya.
21.Page 136 - 142.msnsḥ pūrvatayā sarvadharmakaraṇavarṇana - ekaviṃśo'dhyāya.
22.Page 143 - 150.viṣṇornāmoccāraṇamāhātmyavarṇana - dvāviṃśo'dhyāya.
23.Page 150 - 160.māghasnānena paragatiprāptavarṇana - trayoviṃśo'dhyāya.
24.Page 160 - 168.harikathāśravaṇena harimandiraprāptivarṇana - caturviṃśo'dhyāya.
25.Page 168 - 178.māghastavarājavarṇana - pañcaviṃśo'dhyāya.
26.Page 178 - 191.vasiṣṭhasyaśokanivṛttivarṇana - ṣaḍviṃśo'dhyāya.
27.Page 191 - 200.māghasnānaharipūjādinā kuṣṭhādiroganivṛttivarṇana - saptaviṃśo'dhyāya.
28.Page 200 - 214.gurutalpagamanādidoṣaprāyaścittavarṇana - aṣṭāviṃśo'dhyāya.
29.Page 214 - 222.lakṣavartivratavarṇana -ekonatriṃśo'dhyāya.
30.Page 222 - 229.śāṇḍilyamunikathana - triṃśo'dhyāya.
See more

Manuscript Beginning

Page - 1, l - 1; māghapurāṇam ॥ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam । prasannavadanaṃ dhyāyet sarvavighnopaśāntaye ॥ nārada uvāca - saṃsāre kliśyamānānāṃ jantūnāṃ āpakāriṇām । karmaṇā bhrāmyamāṇānāṃ kā gatiḥ kamalodbhava । sukhamicchanti te mūḍhā necchanti sukhakāriṇām । naicchanti sukhaleśaṃ vā tadete śramasaṃyutām । alasā dharmavimukhā viṣayāsaktacetasām । teṣāṃ mukti kathaṃ brahman nirvṛttir me kathaṃ bhavet ।

Manuscript Ending

Page - 229, l - 1; samastabhūsurendrebhyo svastyāstviti vaco bravīt। ya idaṃ māghamāhātmyaṃ paṭhate śṛṇuyādapi । sa putrapautrasahitaḥ sarvān kāmānavāpnuyāt । iti vāyavyapurāṇe māghamāhātmye brahmanāradasaṃvāde śāṇḍilyamunikathanaṃ nāma triṃśodhyāyaḥ । śrīkṛṣṇāya namaḥ ॥ śrīgomatyambāsametaśrīmatpuṭārjaneśvarābhyāṃ namaḥ॥ maṅgalaṃ bhagavān viṣṇoḥ maṅgalaṃ madhusūdana । maṃgalaṃ puṇḍarīkākṣo maṃgalaṃ garuḍadhvaja । yanmaṃgalaṃ suparṇasya tanme bhavatu maṃgalam ॥ māghapurāṇaṃ samāptam ॥

Catalog Entry Status

Complete

Key

transcripts_002124

Reuse

License

Cite as

Māghapurāṇam, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374709