Kāñcīkṣetramāhātmya

Metadata

Bundle No.

T1083

Subject

Purāṇa, Māhātmya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002125

License

Type

Manuscript

Manuscript No.

T1083

Title Alternate Script

काञ्चीक्षेत्रमाहात्म्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

244

Folio Range of Text

1 - 244

No. of Divisions in Text

28

Range of Divisions in Text

1 - 28

Title of Divisions in Text

adhyāya

Lines per Side

20

Folios in Bundle

244+2=246

Width

21 cm

Length

33 cm

Bundle No.

T1083

Miscellaneous Notes

This transcript is copied from a MS belonging to the GOML, Madras, No. D-15705. There are two extra pages at the beginning, which record the contents of the text

Text Contents

1.Page 1 - 7.vasiṣṭhādimaharṣigaṇakṛtamuktyupāyādi cintākathanam.
2.Page 8 - 17.varāhavalmīkavarāhapalvalavarāhamahimajhillikāvanavṛddhācalādikathānuvarṇanam.
3.Page 17 - 27.guhānṛsiṃhopākhyānam.
4.Page 27 - 34.kṣetramahimānuvarṇanam.
5.Page 34 - 48.tīrthapraśaṃsā.
6.Page 48 - 60.tīrthapraśaṃsā.
7.Page 60 - 69.bhagavatsākṣātkārārthaṃ prayāgakṣetre'śvamedhena yajato vidheḥsatyavratakṣetragamanam.
8.Page 69 - 79.brāhmaṇo'śvamedhaprārambhaḥ.
9.Page 79 - 89.śrīśārṅgadhara.
10.Page 89 - 100.śrī dīpaprakāśāṣṭabhuja śarabheśa prādurbhāvavarṇanam.
11.Page 100 - 107.brahāśvamedhaṃ prati kopāt sarasvatyanāgamanatatkopakāraṇādikathanam.
12.Page 107 - 117.brahmāśvamedhavidhvaṃsakamahāpravāharūpasarasvatīnirodhanārthaṃ śrīśayaneśaśrīprlaya.
13.Page 117 - 129.śrīvaraprādurbhāvaḥ.
14.Page 129 - 139.brahmāśvamedhasamāptiḥ.
15.Page 140 - 148.trimūrtiṣuśuddhasattvamayaparatattvanirdhāraṇapravṛttabhṛgucaritrakathanam.
16.Page 148 - 158.sarpākāraviṣṇuprādurbhāvaḥ.
17.Page 158 - 168.śrīvāmanaśrīśeṣākāra śrīmeghākāra śrītrivikramabhagavaddivyāvatārakathanam.
18.Page 169 - 176.bhṛgavesthānatrayapradarśanaśrīsudhākārapravālavarṇahemavarṇabhagavatprādurbhāvakathanam.
19.Page 176 - 180.bhṛguputrītvena lakṣmīprādurbhāvaśrīvaradarājakṛtatatpāṇigrahaṇādikathanam.
20.Page 180 - 184.pārvatyāḥ śivaśāpaprāptipūrvakaṃ kāñcīpurakāmakoṣṭhanilayaśrīvāmanasaṃnidhi.
21.Page 184 - 190.śivanetrāgnisaṃtāpitapārvatīsaṃtāpaṃ śamayituṃ śrīcandrakhaṇḍaviṣṇuprādurbhāḥ.
22.Page 190 - 195.kāmākṣīpūjitasaikataliṅgādekāmranātha prādurbhāvakathanam.
23.Page 195 - 200.pārvatīśāpavaśādamaṅgalāyai gaṅgāyai varadānārtham ākāśe garuḍārūḍhaprādurbhāva.
24.Page 200 - 207.gaṅgāśāpavimokṣaṇasarvatīrthamaṅgalatīrthamahimānuvarṇanasvabrahmotsavārtha ādeśa.
25.Page 207 - 215.viśvakarmakṛta pratimātraye bhagavadāvirbhāvabrahmakṛtavaiśākhotsavādikathanam.
26.Page 215 - 223.śrīpāṇḍavadūtaprādurbhāvakathanam.
27.Page 223 - 231.kailāseśvaraśrīvaikuṇṭhanāthaprādurbhāvakathanam.
28.Page 231 - 244.pallikopākhyānabṛhaspatiśāpamokṣaṇakṣīranadīprādurbhāvavṛṣabheśvarapuṇyakoṭīśvara.
See more

Manuscript Beginning

Page - 1, l - 1; śrīrastu ॥ hariḥ om ॥ śrīdevādhirājaparabrahmaṇe namaḥ ॥ śrīkāñcīmāhātmyam ॥ oṃ kadācinnaimiśāraṇye puṇyakṣetre samāgatāḥ । śaunakādyā mahābhāgāḥ ṛṣayaḥ saṃśitavratāḥ ॥ bodhāyano muñjakeśo nāradaḥ kaṇvakāśyapau । kātyāyano gautamaśca ṛṣirdāṇḍāyanoṣṭakaḥ ॥ bhāradvājo yavakrīto jaiminiḥ paila eva ca । vasiṣṭho vāmadevaśca jābāliratha kāśyapaḥ ॥

Manuscript Ending

Page - 243, l - 17; sa sarvān labhate kāmānāyurārogyameva ca। sūtaḥ - ityuktvā nārado vidvān rājñā hṛṣṭena pūjitaḥ ॥ ambarīṣamanujñāpya jagāma tridaśālayam । etatsatyavratakṣetramāhātmyaṃ puṇyavardhanam ॥ pāpaghnaṃ mokṣaphaladaṃ bhavadbhayaḥ kathitaṃ mayā । etat supuṇyaṃ puruṣārthasādhakaṃ satyavratakṣetragatasya viṣṇoḥ । māhātmyamatyadbhutamādareṇa śrutvātihṛṣṭā munayo babhūvuḥ ॥ hariḥ oṃ ॥ iti śrībrahmāṇḍapurāṇe ambarīṣanāradasaṃvāde śrīkāñcīkṣetramāhātmye pallikopākhyānabṛhaspatiśāpamo- kṣaṇakṣīranadīprādurbhāvavṛṣa- bheśvarapuṇyakoṭīśvaraśānteśvaracaritrakathanaṃ āma aṣṭāviṃśo'dhyāyaḥ ॥ śrīkāñcīkṣetramāhātmyaṃ saṃpūrṇam ॥ śrīpraṇatārtiharavaradaparabrahma- ṇe namaḥ ॥ śriyai namaḥ ॥ asmad guruparamparābhyo namaḥ ॥ śrīkṛṣṇārpaṇamastu ॥ śubham astu ॥ oṃ

Catalog Entry Status

Complete

Key

transcripts_002125

Reuse

License

Cite as

Kāñcīkṣetramāhātmya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374710