Ajitāgama

Metadata

Bundle No.

T1087

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002147

License

Type

Manuscript

Manuscript No.

T1087

Title Alternate Script

अजितागम

Uniform Title

Ajita

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

52

Folio Range of Text

1 - 52

No. of Divisions in Text

10

Lines per Side

16

Folios in Bundle

52

Width

21.5 cm

Length

34 cm

Bundle No.

T1087

Miscellaneous Notes

For general information, see T 1086. This transcript is copied from a MS belonging to Sri Swaminatha Gurukkal, Mylapore, Madras. Continuous pagination is written in pencil at the right corner of each page. Most of the chapters are from ajitāgama but there are three chapters attributed to the [dīptāgama], kāraṇāgama and sakalāgamasaṃgraha respectively

Text Contents

1.Page 1 - 9.umayāsahapratiṣṭhāvidhi - ajitāgama.
2.Page 9 - 16.vṛṣārūḍhapratiṣṭhā - [dīptāgama].
3.Page 17 - 20.vṛṣadānavidhi - ajitāgama.
4.Page 20 - 25.pradakṣiṇanamaskāravidhi - ajitāgama.
5.Page 26 - 28.bhogāṅgārcanavidhi - kāraṇāgama.
6.Page 29 - 33.bhogāṅgārcanavidhi - ajitāgama.
7.Page 33 - 39.kṣetrapālapūjāvidhi - sakalāgamasaṅgrahākhya mahātantra.
8.Page 40 - 41.kālanirṇaya - ajitāgama.
9.Page 41 - 44.sthānanirdeśa - ajitāgama.
See more

Manuscript Beginning

Page - 1, l - 1; om॥ ajitāgamaḥ॥ umayā saha devasya sthāpanavidhiḥ ॥ agastīśvarāya namaḥ ॥ sāṃbavikasyā'tha devasya sthāpanaṃ vakṣyate'dhunā । ratnanyāsavidhiḥ kāryo gomayālepite śubhe ॥ yadetat karmaśālāyāṃ kṛtvā vai sthaṇḍiladvayam । śālibhirvimalaiḥ padmaṃ tayoḥ samyak suśobhitam ॥ devaṃ devīṃ tayoścāpi prāṅmukhaṃ sanniveśya ca । tadagre ca tayoḥ pīṭhaṃ sthaṇḍile vinyasettataḥ ॥

Manuscript Ending

Page - 51, l - 12; kuṃbhordhve vai nṛpāṇāntu pratyūrdhve cāgrajanmanām । sarveṣāṃ bhūgataṃ śastaṃ garbhanyāsantu sarvathā ॥ aṣṭadhā vibhajedbhittiḥ vedāṃśaṃ bāhyatastyajet । trīṇi cābhyantare kṛtvā madhye kāṃśe tu nikṣipet । ālābhe garbhaphelāyāṃ śaṅkhe vā mauktikaṃ śubhe । daṇḍe vā bhañjanaṃ sarvaṃ bhasma nikṣipya caikataḥ । anyat sarvaṃ yathā kurvan kṛtvā tadvannyasetsudhīḥ ॥

BIbliography

Printed under the title: ajitāgama, vols. I II III, ed. N. R. Bhatt, PIFI No. 24, Pondicherry, IFI, 1964, 1967, 1991

Catalog Entry Status

Complete

Key

transcripts_002147

Reuse

License

Cite as

Ajitāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374732