Ajitāgama
Manuscript No.
T1087
Title Alternate Script
अजितागम
Uniform Title
Ajita
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
52
Folio Range of Text
1 - 52
No. of Divisions in Text
10
Lines per Side
16
Folios in Bundle
52
Width
21.5 cm
Length
34 cm
Bundle No.
T1087
Miscellaneous Notes
For general information, see T 1086. This transcript is copied from a MS belonging to Sri Swaminatha Gurukkal, Mylapore, Madras. Continuous pagination is written in pencil at the right corner of each page. Most of the chapters are from ajitāgama but there are three chapters attributed to the [dīptāgama], kāraṇāgama and sakalāgamasaṃgraha respectively
Text Contents
1.Page 1 - 9.umayāsahapratiṣṭhāvidhi - ajitāgama.
2.Page 9 - 16.vṛṣārūḍhapratiṣṭhā - [dīptāgama].
3.Page 17 - 20.vṛṣadānavidhi - ajitāgama.
4.Page 20 - 25.pradakṣiṇanamaskāravidhi - ajitāgama.
5.Page 26 - 28.bhogāṅgārcanavidhi - kāraṇāgama.
6.Page 29 - 33.bhogāṅgārcanavidhi - ajitāgama.
7.Page 33 - 39.kṣetrapālapūjāvidhi - sakalāgamasaṅgrahākhya mahātantra.
8.Page 40 - 41.kālanirṇaya - ajitāgama.
9.Page 41 - 44.sthānanirdeśa - ajitāgama.
See more
Manuscript Beginning
Page - 1, l - 1; om॥ ajitāgamaḥ॥ umayā saha devasya sthāpanavidhiḥ ॥ agastīśvarāya namaḥ ॥ sāṃbavikasyā'tha devasya sthāpanaṃ vakṣyate'dhunā । ratnanyāsavidhiḥ kāryo gomayālepite śubhe ॥ yadetat karmaśālāyāṃ kṛtvā vai sthaṇḍiladvayam । śālibhirvimalaiḥ padmaṃ tayoḥ samyak suśobhitam ॥ devaṃ devīṃ tayoścāpi prāṅmukhaṃ sanniveśya ca । tadagre ca tayoḥ pīṭhaṃ sthaṇḍile vinyasettataḥ ॥
Manuscript Ending
Page - 51, l - 12; kuṃbhordhve vai nṛpāṇāntu pratyūrdhve cāgrajanmanām । sarveṣāṃ bhūgataṃ śastaṃ garbhanyāsantu sarvathā ॥ aṣṭadhā vibhajedbhittiḥ vedāṃśaṃ bāhyatastyajet । trīṇi cābhyantare kṛtvā madhye kāṃśe tu nikṣipet । ālābhe garbhaphelāyāṃ śaṅkhe vā mauktikaṃ śubhe । daṇḍe vā bhañjanaṃ sarvaṃ bhasma nikṣipya caikataḥ । anyat sarvaṃ yathā kurvan kṛtvā tadvannyasetsudhīḥ ॥
BIbliography
Printed under the title: ajitāgama, vols. I II III, ed. N. R. Bhatt, PIFI No. 24, Pondicherry, IFI, 1964, 1967, 1991
Catalog Entry Status
Complete
Key
transcripts_002147
Reuse
License
Cite as
Ajitāgama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374732