Saṅgrahasāraratnāvalīdīpikā - Ajitāgamaślokā
Manuscript No.
T1088
Title Alternate Script
सङ्ग्रहसाररत्नावलीदीपिका - अजितागमश्लोका
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
12
Folio Range of Text
1 - 12
Lines per Side
22
Folios in Bundle
12
Width
21 cm
Length
33.3 cm
Bundle No.
T1088
Miscellaneous Notes
For general information, see T 1086. This transcript is copied from a MS belonging to Sri Swaminatha Sivachariya, Dharmapuram. This text is a compilation of verses from ajitāgama quoted in saṃgrahasāraratnāvalīkriyādīpikā
Manuscript Beginning
Page - 1, l - 1; saṃgrahasāraratnāva - līkriyādīpikāyām udāhṛtā ajitāgamaślokāḥ - ghṛtasnānavidhi paṭale - ajite - sahasraprasthamardhaṃ vā śataprasthamathāpi vā । sauvarṇādiṣu saṃsthāpya kalaśeṣu vidhānataḥ ॥ snapanaṃ tu tataḥ kuryātsthāpanaṃ tvadhunocyate । ajite - droṇaṃ tu śivakuṃbhaṃ syāddroṇārdhaṃ vardhanīṃ bhavet । tataśca rudrakalaśān śataprasthājyapūritān ॥ nirdoṣāṃśca ca saṃgṛhya kṣālayettu śivāmbhasā । sitasūtreṇa tānsarvān samāveṣṭya samantataḥ ॥
Manuscript Ending
Page - 11, l - 7; gurostu bandhurmaraṇaṃ śrutvā gacchati tadgṛhe । putrāliṅgaṃ mṛti dṛṣṭvā snātvā śuddhiṃ śivārcanam । śivavratadharasyāsya na mṛtaṃ na ca sūtakam । kriyānte vidyate kiṃ tu śeṣānne ca viśuddhyati ॥ vāsiṣṭhe .........- iti śrīcidambareśvarācāryasya makuṭādyāgamasāgarapāraṃ- gatasya vatsānvayatilakasya vaidyanāthācāryasya sūnunā sarvatomukhayāgaviśiṣṭena lokanāthācāryeṇa viracitāyāṃ sakalāgamasaṃgrahaprāyaścittadīpikāyām adbhutaśāntiprāyaścittaparicchedaḥ।
Catalog Entry Status
Complete
Key
transcripts_002148
Reuse
License
Cite as
Saṅgrahasāraratnāvalīdīpikā - Ajitāgamaślokā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374733