Prapañcasārasaṅgraha

Metadata

Bundle No.

T1090

Subject

Tantra, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002151

License

Type

Manuscript

Manuscript No.

T1090

Title Alternate Script

प्रपञ्चसारसङ्ग्रह

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

96

Folio Range of Text

1 - 96

Lines per Side

22

Folios in Bundle

96+1=97

Width

21 cm

Length

33 cm

Bundle No.

T1090

Miscellaneous Notes

There is an extra page at the beginning, which records the contents of the text

Text Contents

1.Page 1 - 28.śūlinīdurgāpūjāvidhi.
2.Page 28 - 32.śricakrāvaraṇapūjāvidhi.
3.Page 32 - 38.prāṇapratiṣṭhāpūrvakaṃ devīpūjā.
4.Page 38 - 41.lakṣmīpūjā.
5.Page 41 - 45.bālapūjāvidhi.
6.Page 45 - 55.śrīcakrāvaraṇapūjāvidhi.
7.Page 55 - 64.devīmānasikapūjāstotra.
8.Page 65 - 67.kanakadhārāstuti.
9.Page 68 - 69.sarasvatīstuti - prapañcasārasaṅgraha - aṣṭamapaṭala.
10.Page 70 - 84.sudarśanakalpa.
11.Page 84 - 91.aghorabali.
12.Page 92 - 94.śūlinīnavāvaraṇa.
13.Page 95 - 96.śūlinīaṣṭottaraśatanāmāvali.
See more

Manuscript Beginning

Page - 1, l - 1; prapañcasārasaṅgrahaḥ ॥ oṃ । ācāryaḥ brāhme muhūrte utthāya pāṇipādau prakṣālyācamya kṛta bhasmāvakuṇṭhanaṃ hṛtpadme dvādaśānte vā gurūpadiṣṭamārgeṇa svaguruṃ pādau devīñca dhyātvā namaskṛtya gṛhānnirgatya smṛtyuktaprakāreṇa śaucādikaṃ vidhāya nadyādiṣu snātvā sandhyāvandanādikaupāsanāntaṃ vidhāya pūjāgṛhaṃ praviśya svāsane pūrvābhimukho vā uttarābhimukho vā tiṣṭhan

Manuscript Ending

Page - 96, l - 15; ajitāyai namaḥ । aparājitāyai namaḥ । dharmārthakāmamokṣaikadāyinyai namaḥ । susthirāyai namaḥ । aṃbujāyai namaḥ । saṃkarṣaṇyai namaḥ । ghṛṇaye namaḥ । jyotsnāyai namaḥ । nityāyai namaḥ । ānandāyai namaḥ । akhileśvaryai namaḥ । rājarājeśvaryai namaḥ । durgāparameśvaryai namaḥ । śūlinī aṣṭottaraśataṃ samāptam ॥

BIbliography

Printed in two volumes, under the title: prapañcasārasaṅgraha of gīrvāṇendrasarasvatī, Edited by Shri K.S. Subramania Sastry, Tanjore Sarasvati Mahal Series No.98, saka - 18884, A.D 1962

Catalog Entry Status

Complete

Key

transcripts_002151

Reuse

License

Cite as

Prapañcasārasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374736