Khecarīvidyā

Metadata

Bundle No.

T1095

Subject

Yoga

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002160

License

Type

Manuscript

Manuscript No.

T1095e

Title Alternate Script

खेचरीविद्या

Subject Description

Language

Script

Scribe

S. Raghunathacharya

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

4+1=5

Folio Range of Text

1 - 4

Lines per Side

20

Folios in Bundle

64+5=69

Width

21 cm

Length

29.5 cm

Bundle No.

T1095

Miscellaneous Notes

For general information, see T 1095a

Manuscript Beginning

Page - 1, l - 1; khecarīvidyā । atha devi pravakṣyāmi vidyāṃ khecarisaṃjñitām । yathā vijñātavānasya loke'sminnajarāmaraḥ ॥ mṛtyuvyādhijarāgrastā dṛṣṭāviva mama priye । buddhiṃ dṛḍhatarāṃ kṛtvā khecarīṃ tu samabhyaset ॥ jarā mṛtyuhatighno yaḥ khecarīṃ vetti bhūtale । grantha taścārthataścaiva tadābhyāsa prayogataḥ ॥

Manuscript Ending

Page - 4, l - 19; yathā suṣuptirbālānāṃ yathā bhāvastathā bhavet । na sa dāna panaṃ śastaṃ māse māse samācaret ॥ sadā rasanayā yogī mārgaṃ na parisaṃkramet । evaṃ dvādaśavarṣānte saṃsiddhiḥ parameśvarī ॥ śarīre sakalaṃ viśvaṃ paśyatyātnā vibhedataḥ । brahmāṇḍo'yaṃ mahāmārgaṃ rājadanto'rdhvakuṃḍalī ॥ iti khecarīvidyā sampūrṇam ॥ iti śrīmacchaṃkarācāryapādāravin- dābhyāṃ namaḥ । hariḥ oṃ । kṛṣṇārpaṇamastu ॥

Catalog Entry Status

Complete

Key

transcripts_002160

Reuse

License

Cite as

Khecarīvidyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374745