Kālavidhāna
Manuscript No.
T1101
Title Alternate Script
कालविधान
Language
Script
Commentary Alternate Script
श्रीधर
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
552
Folio Range of Text
1 - 552
No. of Divisions in Text
45
Title of Divisions in Text
vidhi
Lines per Side
22
Folios in Bundle
552+2=554
Width
21 cm
Length
30 cm
Bundle No.
T1101
Miscellaneous Notes
This is a photocopy of a transcript which is copied from a MS belonging to Andivādhyar. There are 2 extra pages at the beginning, which record the contents of the text. This is a commentary on trivikrama's kālavidhāna. The concluding lines (p. 552) suggest the name of the commentary: śrīdhara but unfortunately there is no mention of commentator's name, may be the same śridhara is the author of this commentary
Text Contents
1.Page 1 - 19.niṣekavidhi.
2.Page 20 - 28.puṃsavana-sīmantavidhi.
3.Page 28 - 29.viṣṇubalividhi.
4.Page 29 - 33.sūtikāgṛhavidhi.
5.Page 33 - 44.jātakrmanāmakarmavidhi.
6.Page 45 - 50.karṇavedhavidhi.
7.Page 50 - 51.upaniṣkrāmaṇavidhi.
8.Page 52 - 61.annaprāśanavidhi.
9.Page 61 - 64.varṣāntajanmavidhi.
10.Page 64 - 98.upanayanavidhi.
11.Page 98 - 111.smāvartanavidhi.
12.Page 111 - 135.vivāhavidhi.
13.Page 136 - 144.ādhānavidhi.
14.Page 144 - 146.bhūpraveśavidhi.
15.Page 146 - 152.kṛṣyārambhavidhi.
16.Page 152 - 155.bījāvāpanavidhi.
17.Page 156 - 162.bhavanavidhi.
18.Page 162 - 165.navabhojanavidhi.
19.Page 165 - 167.krayavikrayavidhi.
20.Page 167 - 170.vastradhāraṇavidhi.
21.Page 170 - 172.bhūṣaṇavidhi.
22.Page 172 - 174.ṛṇamocanavidhi.
23.Page 174 - 187.bhaiṣajyavidhi.
24.Page 187 - 189.tailābhyaṅgavidhi.
25.Page 190 - 191.rogamuktasnānavidhi.
26.Page 192 - 195.śatābhiṣekavidhi.
27.Page 195 - 222.śrāddhavidhi.
28.Page 222 - 228.nṛpābhiṣekavidhi.
29.Page 228 - 232.rājadarśanavidhi.
30.Page 233 - 236.yānārohaṇavidhi.
31.Page 236 - 239.gajakarmavidhi.
32.Page 239 - 241.aśvavaśyādikarmavidhi.
33.Page 241 - 243.gajāśvaśāntiḥ.
34.Page 243 - 244.varṣotthānavidhi.
35.Page 244 - 285.rājñāṃ viśeṣavidhi (nṛpayātrāvidhi).
36.Page 285 - 298.yuddhayātrāvidhi.
37.Page 298 - 308.bhūparīkṣāvidhi.
38.Page 308 - 314.grāmādyārambhaḥ.
39.Page 314 - 341.taṭākādividhi.
40.Page 341 - 471.devālayārambhavidhi.
41.Page 471 - 497.devapratiṣṭhāvidhi.
42.Page 497 - 498.amṛtakālaḥ.
43.Page 499.madanakāropaṇavidhi.
44.Page 499 - 529.puṇyakālavidhi.
45.Page 529 - 552.tithivāranakṣatrayogagrahayogavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; kālavidhānam ॥ karomyahaṃ kālavidhānapaddhatervyākhyāṃ śiśūnāmavabodhakāriṇīm । vasiṣṭhavācaspatināradādibhiḥ praṇītaśāstraiḥ praviśuddhasaṃśrayam ॥ śriyaḥ karāropitaratnamudrikā marīcibālātapalohinīkṛtam । satāmupāsyaṃ suraśekharīkṛtaṃ karotu śaṃ vo haripādapaṃkajam ॥ praṇamyakālātmakamekamakṣayaṃ bhavaṃ bhavānīsakhamindubhūṣaṇam । vidagdhamauktika kītivṛddhaye karomyahaṃ kālavidhāna paddhatim ॥
Manuscript Ending
Page - 552, l - 1; dravyasaṃgrahaṇaṃ śreṣṭhaṃ prārabhyamabhisidhyati। sanamāhārindamagrāmanivāsakuṇḍa na prasiddhagaṃgādharapādanan- danaḥ । trivikramaḥ kālavidhānapaddhatiṃ cakāra sāṃvatsarika prasādataḥ । vasiṣṭhagargādimatāburādhe samuddhatāḥ kālavidhānapaddhatiḥ । iti śrīdharākhye kālavidhānapaddhativyākhyā tithivāranakṣatrayogagraha yogavidhiḥ samāptaḥ ॥ āditaḥ ślokāṣṭapañcāśaduttaraśatam samāptaḥ ॥ hariḥ om ॥
Catalog Entry Status
Complete
Key
transcripts_002183
Reuse
License
Cite as
Kālavidhāna,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374768
Commentary