Vāsādhikāra
Manuscript No.
T1106
Title Alternate Script
वासाधिकार
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
427
Folio Range of Text
1 - 427
Lines per Side
19
Folios in Bundle
427+27=454
Width
21 cm
Length
29.5 cm
Bundle No.
T1106
Miscellaneous Notes
This is a photocopy belonging to Acharyulu, Kattalanka, Amalapuram, Rajamandri. There is a separate bunch of 27 pages at the end , which record the (contents of the text) viṣayasūcikā
Manuscript Beginning
Page - 1, l - 1; śrīmatehayagrīvāya namaḥ । - śrīmatevikhanasaparabrahmaṇe namaḥ- hayavadanamabjanetraṃ dinakaraśatakoṭitejasaṃbhaktyā vidyāvananidinaṃ vande bhaktāya kalpabhūjātam ॥ ṛṣayaḥ ūcuḥ ॥ āśrame samyagāsīnaṃ brahmaputras tapasvinam । sarvavedārthavettāraṃ sarvaśāstrārtha kovidam ॥ suprasannam muniṃ śāntam abhigamya praṇamya ca । bhagavan kena mārgeṇakandevaṃ pūjayanti vai ॥ kāṃ lokāṃśca gamiṣyanti śrotumiccāmyahaṃ prabho ॥ bhṛguruvāca -
Manuscript Ending
Page - 427, l - 4; yathā vidhi tathā kuryād utsavaṃ tatra kārayet। aṃgopāṃgamahāṃgādi vyānetatra punaḥ punaḥ॥ dhṛvaberoktavat kṛtvā anyaṃ kṛtvābhicāritam। tasmāt sarvaprayatnena kāśyapādyuktavadbhavet॥ yadyaddhṛvaṃ samīkṣyaiva āsthānecotsavaṃ yadi। tadā nānyaṃ samīkṣyaiva bhogāryādanikārayet॥ iti śrīvaikhānase bhṛguproktāyāṃ saṃhitāyāṃ vāsādhikāre utsava niṣ.kṛtir nāma catuḥpañcāśadadhyāyaḥ॥
Catalog Entry Status
Complete
Key
transcripts_002195
Reuse
License
Cite as
Vāsādhikāra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374780