Vāsādhikāra

Metadata

Bundle No.

T1106

Subject

Vaikhānasa, Saṃhitā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002195

License

Type

Manuscript

Manuscript No.

T1106

Title Alternate Script

वासाधिकार

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

427

Folio Range of Text

1 - 427

Lines per Side

19

Folios in Bundle

427+27=454

Width

21 cm

Length

29.5 cm

Bundle No.

T1106

Miscellaneous Notes

This is a photocopy belonging to Acharyulu, Kattalanka, Amalapuram, Rajamandri. There is a separate bunch of 27 pages at the end , which record the (contents of the text) viṣayasūcikā

Manuscript Beginning

Page - 1, l - 1; śrīmatehayagrīvāya namaḥ । - śrīmatevikhanasaparabrahmaṇe namaḥ- hayavadanamabjanetraṃ dinakaraśatakoṭitejasaṃbhaktyā vidyāvananidinaṃ vande bhaktāya kalpabhūjātam ॥ ṛṣayaḥ ūcuḥ ॥ āśrame samyagāsīnaṃ brahmaputras tapasvinam । sarvavedārthavettāraṃ sarvaśāstrārtha kovidam ॥ suprasannam muniṃ śāntam abhigamya praṇamya ca । bhagavan kena mārgeṇakandevaṃ pūjayanti vai ॥ kāṃ lokāṃśca gamiṣyanti śrotumiccāmyahaṃ prabho ॥ bhṛguruvāca -

Manuscript Ending

Page - 427, l - 4; yathā vidhi tathā kuryād utsavaṃ tatra kārayet। aṃgopāṃgamahāṃgādi vyānetatra punaḥ punaḥ॥ dhṛvaberoktavat kṛtvā anyaṃ kṛtvābhicāritam। tasmāt sarvaprayatnena kāśyapādyuktavadbhavet॥ yadyaddhṛvaṃ samīkṣyaiva āsthānecotsavaṃ yadi। tadā nānyaṃ samīkṣyaiva bhogāryādanikārayet॥ iti śrīvaikhānase bhṛguproktāyāṃ saṃhitāyāṃ vāsādhikāre utsava niṣ.kṛtir nāma catuḥpañcāśadadhyāyaḥ॥

Catalog Entry Status

Complete

Key

transcripts_002195

Reuse

License

Cite as

Vāsādhikāra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374780