Vāsādhikāra

Metadata

Bundle No.

T1107A
T1107B

Subject

Vaikhānasa, Saṃhitā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002196

License

Type

Manuscript

Manuscript No.

T1107A
T1107B

Title Alternate Script

वासाधिकार

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

608

Folio Range of Text

1 - 608

No. of Divisions in Text

54

Range of Divisions in Text

1 - 54

Title of Divisions in Text

adhyāya

Lines per Side

14

Folios in Bundle

608+20=628

Width

18.5 cm

Length

26 cm

Bundle No.

T1107A
T1107B

Miscellaneous Notes

There are two volumes of this transcript, of which Vol. I is a transcribed copy of Vol. II, which is a photocopy belonging to Acharyulu, kattalanka, Amalapuram, Rajamandrīn, written in Telugu script and comprised of 601 pages. There is a stamp in the beginning page of Vol. II, which reads: " Narayanam Ramanujacāryulu,(?) Ullipālem, Repalle Tk., Guntur. " There are 20 extra pages at the end, which record the viṣayānukramaṇikā

Manuscript Beginning

Page - 1, l - 1; śrīḥ ॥ śrīmatevikhanasaparabrahmaṇe namaḥ ॥ śrīmatehayagrīvāya namaḥ ॥ śrīmadbhyo bhṛgumarīcyatrikaśyapebhyo namaḥ ॥ srīveṅkaṭeśāya namaḥ ॥ śrīmdbhṛgumaharṣiproktavāsādhi- kāraḥ ॥ ślo ॥ śrīlakṣmīvallabhārambhāṃ vikhanomunimadhyamām । asmadācāryaparyantāṃ vande guruparaṃparām ॥ hayavadanamabjanetraṃ dinakaraśatakoṭitejasaṃ bhaktyā । vidyāvananidhinaṃ vande bhaktaughakalpabhūjātam ॥ ṛṣaya ūcuḥ - āśrame samyagāsīnaṃ brahmaputraṃ tapasvinam । sarvavedārthavakttāraṃ sarvaśāstrārthakovidam ॥

Manuscript Ending

Page - 608, l - 7; dhṛvaberoktavatkṛtvā anyaṃ kṛtvābhicārikam । tasmātsarvaprayatnena kāśyapādyuktavaccaret ॥ yadyaddhruvaṃ samīkṣyaiva āsthāne cotsavaṃ yadi । tathā nānyaṃ samīkṣyaiva bhogādyādīni kārayet ॥ iti śrīvaikhānasabhagava- cchāstre bhṛguprokte vāsādhikāre catuḥpaṃcāśo'dhyāyaḥ ॥ hariḥ om ॥ śrīkṛṣṇārpaṇamastu ॥

Catalog Entry Status

Complete

Key

transcripts_002196

Reuse

License

Cite as

Vāsādhikāra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374781