Mantrārthaprakāśikāvyākhyā
Manuscript No.
T1108
Title Alternate Script
मन्त्रार्थप्रकाशिकाव्याख्या
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
272
Folio Range of Text
1 - 272
Lines per Side
36
Folios in Bundle
272+8=280
Width
21 cm
Length
29.5 cm
Bundle No.
T1108
Miscellaneous Notes
This is a photocopy belonging to Acharyulu, Kattalanka, Amalapuram, Rajamandri. There are 8 extra pages at the beginning, which record contents of the text
Manuscript Beginning
Page - 1, l - 1; śrīrāmāya namaḥ । śrīmadvikhanase namaḥ । asmadgurubhyo namaḥ । śrīviṣvaksenāya namaḥ । śrīlakṣmī vallabhāraṃbhāṃ vikhano muni madhyamāṃ asmadācārya paryaṃtāṃ vande guruparaṃparām । bhṛgvatrikaśyapamarīcimahāmunib- hyo namaḥ ॥ maṃtrārthaprakāśikā nāma vyākhyā ॥ hariḥ om । priyatāṃ bhagavānviṣṇus sarvadeveśvaro hariḥ । śrīvatsāṃkas sahasrākṣas sahasracaraṇastathā । prārthanāsūktaṃ । bhaṭṭabhāskara vyākhyā । śrautasmārtādikaṃ karmanikhilaṃ yo na sūtritaṃ tasmai namastavedārthavide vikhanase namaḥ ॥ bhūparīkṣāyāṃ priyatāṃ bhagavāniti devaṃ prārthayet ।
Manuscript Ending
Page - 272, l - 4; prabhuṃ sarveṣāṃ vibhumitipādhevyāpakaṃ purāṇaṃ pracīnaṃ sarvabhūtaṃ sarvabhūtamayaṃ hiraṇmayaṃ hiraṇyavikāraṃ guhāśayaṃ hṛdayapuṇḍarīkasthaṃ evaṃbhūtaṃ evaṃprakāreṇa yaḥ nityaṃ vedayate viṃdeta । yaḥ buddhimatāṃ dhīmatāṃ prāptaṃ yogyaṃ parāṃ utkṛṣṭāṃ gatiṃ kaivalyarūpāṃ vedayate saḥ buddhimāne eṣa tatvajñānasarvajanānāṃ buddhimatikramya tiṣṭhati । janairvarṇayitumaśakya ityarthaḥ । buddhimatāṃ parākāṣṭhā bhūtaḥ subuddhimānabuddhimatītsatiyojanā ॥
Catalog Entry Status
Complete
Key
transcripts_002197
Reuse
License
Cite as
Mantrārthaprakāśikāvyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374782