Mantrārthaprakāśikāvyākhyā

Metadata

Bundle No.

T1108

Subject

Vaikhānasa, Mantrapraśna

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002197

License

Type

Manuscript

Manuscript No.

T1108

Title Alternate Script

मन्त्रार्थप्रकाशिकाव्याख्या

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

272

Folio Range of Text

1 - 272

Lines per Side

36

Folios in Bundle

272+8=280

Width

21 cm

Length

29.5 cm

Bundle No.

T1108

Miscellaneous Notes

This is a photocopy belonging to Acharyulu, Kattalanka, Amalapuram, Rajamandri. There are 8 extra pages at the beginning, which record contents of the text

Manuscript Beginning

Page - 1, l - 1; śrīrāmāya namaḥ । śrīmadvikhanase namaḥ । asmadgurubhyo namaḥ । śrīviṣvaksenāya namaḥ । śrīlakṣmī vallabhāraṃbhāṃ vikhano muni madhyamāṃ asmadācārya paryaṃtāṃ vande guruparaṃparām । bhṛgvatrikaśyapamarīcimahāmunib- hyo namaḥ ॥ maṃtrārthaprakāśikā nāma vyākhyā ॥ hariḥ om । priyatāṃ bhagavānviṣṇus sarvadeveśvaro hariḥ । śrīvatsāṃkas sahasrākṣas sahasracaraṇastathā । prārthanāsūktaṃ । bhaṭṭabhāskara vyākhyā । śrautasmārtādikaṃ karmanikhilaṃ yo na sūtritaṃ tasmai namastavedārthavide vikhanase namaḥ ॥ bhūparīkṣāyāṃ priyatāṃ bhagavāniti devaṃ prārthayet ।

Manuscript Ending

Page - 272, l - 4; prabhuṃ sarveṣāṃ vibhumitipādhevyāpakaṃ purāṇaṃ pracīnaṃ sarvabhūtaṃ sarvabhūtamayaṃ hiraṇmayaṃ hiraṇyavikāraṃ guhāśayaṃ hṛdayapuṇḍarīkasthaṃ evaṃbhūtaṃ evaṃprakāreṇa yaḥ nityaṃ vedayate viṃdeta । yaḥ buddhimatāṃ dhīmatāṃ prāptaṃ yogyaṃ parāṃ utkṛṣṭāṃ gatiṃ kaivalyarūpāṃ vedayate saḥ buddhimāne eṣa tatvajñānasarvajanānāṃ buddhimatikramya tiṣṭhati । janairvarṇayitumaśakya ityarthaḥ । buddhimatāṃ parākāṣṭhā bhūtaḥ subuddhimānabuddhimatītsatiyojanā ॥

Catalog Entry Status

Complete

Key

transcripts_002197

Reuse

License

Cite as

Mantrārthaprakāśikāvyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374782