Bālabodha
Manuscript No.
T1111
Title Alternate Script
बालबोध
Language
Script
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
78
Folio Range of Text
1 - 78
No. of Divisions in Text
6
Range of Divisions in Text
1 - 4, 10 - [11]
Title of Divisions in Text
taraṅga
Lines per Side
23
Folios in Bundle
78+1=79
Width
21.8 cm
Length
34 cm
Bundle No.
T1111
Miscellaneous Notes
This transcript is copied from a MS belonging to the French Institute of Pondicherry, No. RE 4129. There is an extra page at the beginning which records a brief note, which reads: " The palm-leaf manuscript belongs to RE 4129 IFI, Pondicherry, it has a manuscript of 30cm in length and 3cm in width. There are 63 leaves in the manusscript." The colophon (p. 76) reads:" iti bhaṭṭopanāmaka śivarāmabhaṭṭāṅgaja jayarāmabhaṭṭābhidha vedabhaktasūnuḥ mantraśāstre pravīṇa kāśīnāthena viracito bālobodhākhyo granthassamāptaḥ
" There are two different readings regarding the name of the auther of this text, namely : " kaivnātha ", at the beginning verse and " kāśinātha " in colophon
Text Contents
1.Page 1 - 8.prathamastraraṅga.
2.Page 9 - 21.dvitīyastaraṅga.
3.Page 22 - 39.tṛtīyastaraṅga - pūjānirūpaṇa.
4.Page 40 - 55.caturthastaraṅga.
5.Page 55 - 63.daśamastaraṅga.
6.Page 64 - 76.[ekādaśastaraṅga].
7.Page 77 - 78.[prakirṇaviṣaya].
See more
Manuscript Beginning
Page - 1, l - 1; dhyāyaṃ dhyāṃ parārdhāgaṃ dakṣiṇāmūrtimavyayam ॥ kriyate kavināthena bālabodhaḥ satāṃ mude ॥ ucyate prathamaṃ tatra lakṣaṇaṃ guruśiṣyayoḥ ॥ śrotriyo brahmaniṣṭhaśca brahmaṇaḥ pratipādakaḥ ॥ mantrajātaprayoktā ca śāntyādiguṇaśīlavān ॥ sarvavidyopadeṣṭā tu karuṇāsāgaro guruḥ ॥ iti gurulakṣaṇam ॥ vedādhyayana.....ṇno vi..ekyācāra....vān ॥ samastapuruṣārthajño dakṣo mantrādyupāsane ॥ iti śiṣyalakṣaṇam ॥ atha dīkṣāvidhi ॥ dīkṣāvidhiṃ pravakṣyāmi yena śiṣyassukhī bhavet ॥ dīyate sakalaṃ devā gurave praṇasaṃyutam ॥
Manuscript Ending
Page - 78, l - 12; atihrasvo vyādhihetuḥ atidīrghastapaḥ kṣayam॥ akṣarākṣarasaṃyuktaṃ japenmauktikahāravat ॥ kulārṇave- ye pañcāṅgāni mahādevi japahomaścatarpaṇam ॥ svābhiṣekaṃ ca viprāṇāmārādhanamapīśvarī ॥ pūrva pūrvadaśāṃśena puraścaraṇamucyate ॥ tantrāntare-
Catalog Entry Status
Complete
Key
transcripts_002200
Reuse
License
Cite as
Bālabodha,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 18th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374785