Santānāgama

Metadata

Bundle No.

T1112

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002201

License

Type

Manuscript

Manuscript No.

T1112

Title Alternate Script

सन्तानागम

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

392

Folio Range of Text

1 - 392

Lines per Side

21

Folios in Bundle

392

Width

21 cm

Length

33 cm

Bundle No.

T1112

Miscellaneous Notes

This text is not merely santānāgama, rather it is a compilation of various subject matters from different sources. Except one colophon on p. 372 there is no mention of " santānāgama ", as a source. This bundle does not contain the list of content

Manuscript Beginning

Page - 1, l - 1; santānāgamaḥ ॥ niravadhikaruṇāmṛtam kṣaranti nigamaśikha vipineṣu sañcaranti anucararākhilā prapañcavatsām ॥ kalabhamukhīṃ kalayā ----śivaliṅgapratiṣṭhā paddhati ॥ prathamaṃ śivaliṅgalakṣaṇoddāraṃ gobrāhmaṇādi darśanam ॥ jalādhivāsanaṃ vāstu ------papū ......ka śadibhirliṅga pīṭhādyābhisecanam ॥ pratisarabandhanam ॥

Manuscript Ending

Page - 392, l - 1; iti pūrvanāmāntamarcayitvā svāhāntabaliṃ dattvā dhūpadīpaṃ datvā nirmālyapīṭhe arghyajalenābhiṣicya madhye puṣpaṃ dattvā dhūpadīpaiḥ sampūjya nirmālya pīṭhe arghyajalenābhiṣicya madhye puṣpaṃ dattvā dhūpadīpaiḥ sampūjyārghyaṃ dattvā mūrtiṃ samīpaṃ gatvā ॥ dhūpanīrāñjana bhasmadarpaṇacāmaratālabṛndanṛ- ttagītavādya japasamādhistotra karmanivedana pradakṣiṇa namaskāraṃ kṛtvā ॥ gaurī arcanā samāptā ॥

Catalog Entry Status

Complete

Key

transcripts_002201

Reuse

License

Cite as

Santānāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374786