Sakalāgamasaṅgraha

Metadata

Bundle No.

T1114

Subject

Śaiva, Śaivasiddhānta, Sakalāgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002203

License

Type

Manuscript

Manuscript No.

T1114

Title Alternate Script

सकलागमसङ्ग्रह

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

274

Folio Range of Text

1 - 274

No. of Divisions in Text

44

Title of Divisions in Text

vidhi, paṭala

Lines per Side

20

Folios in Bundle

274+3=277

Width

21.5 cm

Length

34 cm

Bundle No.

T1114

Miscellaneous Notes

This transcript is copied from a MS with No. RE 25169 belonging to the French Institute of Pondicherry. There are 3 extra pages at the beginning, which record the contents of the text. Most of the chapters in this text are from svāyambhuvāgama or svāyambhuvasūtrasaṃgraha, except few which are from kāraṇāgama and sakalāgamasaṃgraha

Text Contents

1.Page 1 - 15.aṣṭabandhanavidhi - sakalāgamasaṅgraha - cidāmbararahasya.
2.Page 16 - 19.śivasamprokṣaṇa.
3.Page 20 - 23.rakṣoghnahomavidhipaṭala - kāraṇāgama.
4.Page 23 - 26.praveśabalividhi - kāraṇāgama.
5.Page 26 - 28.praveśabalividhi (prayoga).
6.Page 29 - 33.gaṇeśārcana - uttarasvāyambhuvāgama.
7.Page 34.gaṇapatidhyāna.
8.Page 34 - 37.nityotsavavidhi - svāyambhuvāgama.
9.Page 37 - 51.gaṇeśotsava - svāyambhuvāgama.
10.Page 51 - 58.balidānavidhi - svāyambhuvāgama.
11.Page 59 - 60.pañcāṅgabhūṣaṇavidhi - svāyambhuvāgama.
12.Page 60 - 96.nityapūjāvidhi - svāyambhuvāgama.
15.Page 96 - 97.candrārcanāvidhi - svāyambhuvāgama.
16.Page 97 - 102.prāyaścittavidhi (incomplete).
17.Page 102 - 105.gaurīyāga/āṣapūravidhi - svāyambhuvāgama.
18.Page 106 - 117.snapanavidhi - pratiṣṭhātantra - svāyambhuvāgama.
19.Page 118 - 119.dīpapūjāvidhi - svāyambhuvāgama.
20.Page 119 - 132.gopuralakṣaṇa.
21.Page 133 - 137.sthūpipratiṣṭhāvidhi - pratiṣṭhātantra - svāyambhuvāgama.
22.Page 137 - 142.vimānasthāpana - pratiṣṭhātantra - svāyambhuvāgama.
23.Page 143 - 150.samprokṣaṇavidhi - pratiṣṭhātantra - svāyambhuvāgama.
24.Page 151 - 157.vaivāhyavidhi - pratiṣṭhātantra - svāyambhuvāgama.
25.Page 157 - 169.nṛttamūrtisthāpanavidhi - pratiṣṭhātantra - svāyambhuvāgama.
26.Page 169 - 175.vasantotsavavidhi - pratiṣṭhātantra - svāyambhuvāgama.
27.Page 175 - 177.mūlasaṅkocavidhi - pratiṣṭhātantra - svāyambhuvāgama.
28.Page 177 - 196.jīrṇoddhāra-saṅkocavidhi - svāyambhuvāgama.
29.Page 196 - 200.śivarātripūjāvidhi - svāyambhuvāgama.
30.Page 200 - 205.pradoṣapūjāvidhi - svāyambhuvāgama.
31.Page 205 - 214.pavitrārohaṇavidhi - analākhyamahātantra.
32.Page 214 - 219.māsapūjāvidhi - analākhyamahātantara.
33.Page 220 - 226.devīpavitrāropaṇa -.
34.Page 226 - 228.pradoṣayajana.
35.Page 228 - 231.prasannapūjāvidhi - pratiṣṭhātantra - svāyambhuvāgama.
36.Page 231 - 234.snānavidhi - svāyambhuvasūtrasaṅgraha - pūrvasūtra.
37.Page 234 - 238.śivapūjāvidhi - svāyambhuvasūtra - pūrvasūtra.
38.Page 238 - 240.mudrālakṣaṇa - svāyambhuvasūtrasaṅgraha - pūrvasūtra.
39.Page 241 - 245.naivedyavidhi - svāyambhuavasūtrasaṅgraha - uttarasūtra.
40.Page 245 - 258.utsavavidhi [utsavāṅga agnikāryavidhi] - svāyambhuvasūtra.
41.Page 259 - 261.balidānavidhi - svāyambhuvāgama.
42.Page 261 - 267.sakalārādhanavidhi - svāyambhuvāgama.
43.Page 267 - 270.aṅkurārpaṇavidhi - svāyambhuvāgama.
44.Page 270 - 274.[utsavavidhi].
See more

Manuscript Beginning

Page - 1, l - 1; sakalāgamasaṅgrahaḥ ॥ hariḥ oṃ ॥ aṣṭabandhakavidhi ॥ ataḥ paraṃ pravakṣyāmi aṣṭabandhavidhikramam ॥ sarvapāpaharaṃ puṇyaṃ sarvavighnaharaṃ śubham ॥ rājarāṣṭrābhivṛdhyarthaṃ sarvalokaśubhapradam ॥ aṣṭabandhaṃ tato hīne ......ṣṭrasya doṣakṛt ॥ niśvāsatantre ॥ pramādādbandhane hīne pūjā naivedyaniṣphalam ॥ darśane bandhane hīne santānaṃ nāśayetkramāt ॥

Manuscript Ending

Page - 274, l - 1; ....… dhūpadīpakai ॥ viśeṣā pūjanaṃ yyadvibhavasyānurūpakam॥ snapanaṃ tu tataḥ kuryānmūlabiṃ..viśeṣataḥ ॥ kautukaṃ pratimāṃ cāpi snapa....... ॥ ......kānmadhye snapanaṃ kārayecchivam ॥ puṇyāhaṃ vācayettatra prokṣayettu śivāmbhasā ॥ dhvajāvarohaṇaṃ kuryādvṛṣabhāntaṃ visarja ॥ aṇyāhaṃ vācayettatra prokṣayettu śivāmbhasā ॥ dhvajāvarohaṇaṃ kuryādvṛṣabhāntaṃ.......... ॥

Catalog Entry Status

Complete

Key

transcripts_002203

Reuse

License

Cite as

Sakalāgamasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374788