Sakalāgamasaṅgraha
Manuscript No.
T1114
Title Alternate Script
सकलागमसङ्ग्रह
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
274
Folio Range of Text
1 - 274
No. of Divisions in Text
44
Title of Divisions in Text
vidhi, paṭala
Lines per Side
20
Folios in Bundle
274+3=277
Width
21.5 cm
Length
34 cm
Bundle No.
T1114
Miscellaneous Notes
This transcript is copied from a MS with No. RE 25169 belonging to the French Institute of Pondicherry. There are 3 extra pages at the beginning, which record the contents of the text. Most of the chapters in this text are from svāyambhuvāgama or svāyambhuvasūtrasaṃgraha, except few which are from kāraṇāgama and sakalāgamasaṃgraha
Text Contents
1.Page 1 - 15.aṣṭabandhanavidhi - sakalāgamasaṅgraha - cidāmbararahasya.
2.Page 16 - 19.śivasamprokṣaṇa.
3.Page 20 - 23.rakṣoghnahomavidhipaṭala - kāraṇāgama.
4.Page 23 - 26.praveśabalividhi - kāraṇāgama.
5.Page 26 - 28.praveśabalividhi (prayoga).
6.Page 29 - 33.gaṇeśārcana - uttarasvāyambhuvāgama.
7.Page 34.gaṇapatidhyāna.
8.Page 34 - 37.nityotsavavidhi - svāyambhuvāgama.
9.Page 37 - 51.gaṇeśotsava - svāyambhuvāgama.
10.Page 51 - 58.balidānavidhi - svāyambhuvāgama.
11.Page 59 - 60.pañcāṅgabhūṣaṇavidhi - svāyambhuvāgama.
12.Page 60 - 96.nityapūjāvidhi - svāyambhuvāgama.
15.Page 96 - 97.candrārcanāvidhi - svāyambhuvāgama.
16.Page 97 - 102.prāyaścittavidhi (incomplete).
17.Page 102 - 105.gaurīyāga/āṣapūravidhi - svāyambhuvāgama.
18.Page 106 - 117.snapanavidhi - pratiṣṭhātantra - svāyambhuvāgama.
19.Page 118 - 119.dīpapūjāvidhi - svāyambhuvāgama.
20.Page 119 - 132.gopuralakṣaṇa.
21.Page 133 - 137.sthūpipratiṣṭhāvidhi - pratiṣṭhātantra - svāyambhuvāgama.
22.Page 137 - 142.vimānasthāpana - pratiṣṭhātantra - svāyambhuvāgama.
23.Page 143 - 150.samprokṣaṇavidhi - pratiṣṭhātantra - svāyambhuvāgama.
24.Page 151 - 157.vaivāhyavidhi - pratiṣṭhātantra - svāyambhuvāgama.
25.Page 157 - 169.nṛttamūrtisthāpanavidhi - pratiṣṭhātantra - svāyambhuvāgama.
26.Page 169 - 175.vasantotsavavidhi - pratiṣṭhātantra - svāyambhuvāgama.
27.Page 175 - 177.mūlasaṅkocavidhi - pratiṣṭhātantra - svāyambhuvāgama.
28.Page 177 - 196.jīrṇoddhāra-saṅkocavidhi - svāyambhuvāgama.
29.Page 196 - 200.śivarātripūjāvidhi - svāyambhuvāgama.
30.Page 200 - 205.pradoṣapūjāvidhi - svāyambhuvāgama.
31.Page 205 - 214.pavitrārohaṇavidhi - analākhyamahātantra.
32.Page 214 - 219.māsapūjāvidhi - analākhyamahātantara.
33.Page 220 - 226.devīpavitrāropaṇa -.
34.Page 226 - 228.pradoṣayajana.
35.Page 228 - 231.prasannapūjāvidhi - pratiṣṭhātantra - svāyambhuvāgama.
36.Page 231 - 234.snānavidhi - svāyambhuvasūtrasaṅgraha - pūrvasūtra.
37.Page 234 - 238.śivapūjāvidhi - svāyambhuvasūtra - pūrvasūtra.
38.Page 238 - 240.mudrālakṣaṇa - svāyambhuvasūtrasaṅgraha - pūrvasūtra.
39.Page 241 - 245.naivedyavidhi - svāyambhuavasūtrasaṅgraha - uttarasūtra.
40.Page 245 - 258.utsavavidhi [utsavāṅga agnikāryavidhi] - svāyambhuvasūtra.
41.Page 259 - 261.balidānavidhi - svāyambhuvāgama.
42.Page 261 - 267.sakalārādhanavidhi - svāyambhuvāgama.
43.Page 267 - 270.aṅkurārpaṇavidhi - svāyambhuvāgama.
44.Page 270 - 274.[utsavavidhi].
See more
Manuscript Beginning
Page - 1, l - 1; sakalāgamasaṅgrahaḥ ॥ hariḥ oṃ ॥ aṣṭabandhakavidhi ॥ ataḥ paraṃ pravakṣyāmi aṣṭabandhavidhikramam ॥ sarvapāpaharaṃ puṇyaṃ sarvavighnaharaṃ śubham ॥ rājarāṣṭrābhivṛdhyarthaṃ sarvalokaśubhapradam ॥ aṣṭabandhaṃ tato hīne ......ṣṭrasya doṣakṛt ॥ niśvāsatantre ॥ pramādādbandhane hīne pūjā naivedyaniṣphalam ॥ darśane bandhane hīne santānaṃ nāśayetkramāt ॥
Manuscript Ending
Page - 274, l - 1; ....… dhūpadīpakai ॥ viśeṣā pūjanaṃ yyadvibhavasyānurūpakam॥ snapanaṃ tu tataḥ kuryānmūlabiṃ..viśeṣataḥ ॥ kautukaṃ pratimāṃ cāpi snapa....... ॥ ......kānmadhye snapanaṃ kārayecchivam ॥ puṇyāhaṃ vācayettatra prokṣayettu śivāmbhasā ॥ dhvajāvarohaṇaṃ kuryādvṛṣabhāntaṃ visarja ॥ aṇyāhaṃ vācayettatra prokṣayettu śivāmbhasā ॥ dhvajāvarohaṇaṃ kuryādvṛṣabhāntaṃ.......... ॥
Catalog Entry Status
Complete
Key
transcripts_002203
Reuse
License
Cite as
Sakalāgamasaṅgraha,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374788