Śamīvanaśaṭyeśvaramāhātmya
Manuscript No.
T1115
Title Alternate Script
शमीवनशट्येश्वरमाहात्म्य
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
60
Folio Range of Text
1 - 60
No. of Divisions in Text
6
Range of Divisions in Text
43 - 48
Title of Divisions in Text
adhyāya
Lines per Side
16
Folios in Bundle
60+1=61
Width
21 cm
Length
29.5 cm
Bundle No.
T1115
Miscellaneous Notes
This transcript is copied from a MS with No. RE 52916 of the French Institute of Pondicherry. There is an extra page at the beginning which records the contents of the text
Text Contents
1.Page 1 - 10.śamīvanapraśaṃsā - brahmottarakhaṇḍamahāpurāṇa -kṣetramāhātmya - 43rd adhyāya.
2.Page 11 - 20.tīrthamāhātmya - brahmottarakhaṇḍamahāpurāṇa -kṣetramāhātmya - 44rd adhyāya.
3.Page 21 - 31.brahmāraṇyavanamāhātmya - brahmottarakhaṇḍamahāpurāṇa -kṣetramāhātmya - 45rd adhyāya.
4.Page 32 - 40.brahmaṇyacarita - brahmottarakhaṇḍamahāpurāṇa -kṣetramāhātmya - 46rd paṭala.
5.Page 41 - 50.śaṭyacaritravarṇana - brahmottarakhaṇḍamahāpurāṇa -kṣetramāhātmya - 47rd paṭala.
6.Page 51 - 60.śāṭyasya varaprāptivarṇana - brahmottarakhaṇḍamahāpurāṇa -kṣetramāhātmya - 48rd paṭala.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ॥ śamīvanasāṭyeśvaramāhātmyam ॥ śaunaka uvāca ॥ sūta paurāṇika- śreṣṭha sarvalokaprapūjita । sarveṣāṃ caiva martyānāṃ jñānadastvaṃ viśeṣataḥ ॥ vedapraṇetā bhagavān yathā tava gurunṛṇāṃ । lokānāmupakārāya purāṇāni praṇītavān ॥
Manuscript Ending
Page - 60, l - 13; pāṭhakaṃ pūjayet paścāt purāṇānte dhanādibhiḥ। śivassantoṣamabhyeti kāmān tatra labheddhruvam ॥ iti brahmottarakhaṇḍe mahāpurāṇe uparibhāge kṣetrakhaṇḍe sāṭyeśvaramāhātmye aṣṭacatvāriṃśo'dhyāyaḥ ॥ oṃ śubham astu ॥
Catalog Entry Status
Complete
Key
transcripts_002204
Reuse
License
Cite as
Śamīvanaśaṭyeśvaramāhātmya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374789