Pauṣkaravṛtti - Jñānapāda
Manuscript No.
T1119
Title Alternate Script
पौष्करवृत्ति - ज्ञानपाद
Subject Description
Language
Script
Scribe
V. Krishnamachari
Date of Manuscript
15/12/1986
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
383
Folio Range of Text
1 - 383
No. of Divisions in Text
5
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
383+2=385
Width
22.8 cm
Length
32 cm
Bundle No.
T1119
Miscellaneous Notes
This transcript is copied from a MS with No. RE 47627 belonging to the French Institute of Pondicherry. There are two extra pages at the beginning, of which the first page records the contents of the text and second records a descriptive note regarding the manuscript from which this transcript is copied. The note reads: " śrīśālivāṭīpuranivāsijñā- naprakāśācāryaviracitā śrīmtpauṣkarajñānapādavṛttiḥ RE 47627 saṃkhyākāt tālapatrakośāt pratilipīkṛtā
granthasyāsya parimāṇaṃ 400 x 100 mṃ bhavati
pratyekāsminnapi tālapatrapṛṣṭhe sapta vāṣṭau vā paṅktayo likhitāḥ
granthārambhe tālapatrasaṃkhyā 72 prabhṛti dattā vartate
granthānte granthapātasya prācuryamaparimitatayā vartate
granthasya madhyabhāgātprabhṛti tālapatrasyobhayorapi pārśvayorbhagnatvaṃ vidyate yena tālapatrasaṃkhyā tathā viṣayāṇāmanusyutatā ca draṣṭuṃ na pāryate
granthe'smin pañcānāṃ paṭalānāmupakramopasaṃhārau staḥ
ṣaṣṭhasya puṃstattvapaṭalasyopasamhārasya granthapāto'thavā kośasya jīrṇatā vā nidānam
saptamasya pramāṇapaṭalasyopakramopasaṃ- hāraviṣaye'pyevameva
kośe'smin granthalipyā sahitāni sundarāṇyavagāhakṣamāṇyakṣa- rāṇi
jīrṇo'yaṃ granthaḥ śithilo vā
Text Contents
1.Page 1 - 83.pratipaṭala - prathama.
2.Page 84 - 117.bindupaṭala - dvitīya.
3.Page 118 - 151.māyāpaṭala - tṛtīya.
4.Page 152 - 266.paśupaṭala - caturtha.
5.Page 266 - 383.pāśapaṭala - [pañcama].
See more
Manuscript Beginning
Page - 1, l - 1; gaṇeśaṃ sānujaṃ sāmbaṃ śivaṃ vāgīśvarīṃ gurūn ॥ praṇamya pauṣkarīṃ vyākhyāṃ vidyāṃśāṃ tu karomyahaṃ ॥ atha sa śiva svataḥ śivaṅkara svaśivatiraskṛta.......ṃukysye । tataḥ sūpāyamavinditāṃ puṃsāṃ pariṇatimatimale'nugrahārthaṃ pañcamantratanuḥ śrīmān parameśaḥ ॥ parameśvaranāmagītaṃ tantram anuṣṭupcchandasā koṭisaṅkhyayā ॥ nibaddhvā vidyārājādhirājasyānantasyopadi ṣṭavān ॥
Manuscript Ending
Page - 383, l - 15; paramajāgrāvasthessannihitabṛ.....… kaṃ yathā tathā cidacidacitāṃ mitho vilakṣaṇatayā yathā svaṃ kriyamāṇa sva sva lakṣaṇaparīkṣā- svarūpatattvadarśanasamananta........ tmani svātmābhimānatyāgasvarūpaṃ yathā tathā yathā svaṃ kṣurikāstracchinnagranthi- svakāraṇavilayacintanālakṣaṇena tattvaśuddhi .............ṭthena prakṛtyākrāntapuṃsopādhyanupa.................krānta......purastvopādhyupahitaviviktapṛthivīprabhṛti prakṛ...…
Catalog Entry Status
Complete
Key
transcripts_002208
Reuse
License
Cite as
Pauṣkaravṛtti - Jñānapāda,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374793