Pauṣkaravṛtti - Jñānapāda

Metadata

Bundle No.

T1119

Subject

Śaiva, Śaivasiddhānta, Āgama, Jñāna, Vyākhyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002208

License

Type

Manuscript

Manuscript No.

T1119

Title Alternate Script

पौष्करवृत्ति - ज्ञानपाद

Author of Text

Jñānaprakāśācārya

Author of Text Alternate Script

ज्ञानप्रकाशाचार्य

Language

Script

Scribe

V. Krishnamachari

Date of Manuscript

15/12/1986

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

383

Folio Range of Text

1 - 383

No. of Divisions in Text

5

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

383+2=385

Width

22.8 cm

Length

32 cm

Bundle No.

T1119

Miscellaneous Notes

This transcript is copied from a MS with No. RE 47627 belonging to the French Institute of Pondicherry. There are two extra pages at the beginning, of which the first page records the contents of the text and second records a descriptive note regarding the manuscript from which this transcript is copied. The note reads: " śrīśālivāṭīpuranivāsijñā- naprakāśācāryaviracitā śrīmtpauṣkarajñānapādavṛttiḥ RE 47627 saṃkhyākāt tālapatrakośāt pratilipīkṛtā
granthasyāsya parimāṇaṃ 400 x 100 mṃ bhavati
pratyekāsminnapi tālapatrapṛṣṭhe sapta vāṣṭau vā paṅktayo likhitāḥ
granthārambhe tālapatrasaṃkhyā 72 prabhṛti dattā vartate
granthānte granthapātasya prācuryamaparimitatayā vartate
granthasya madhyabhāgātprabhṛti tālapatrasyobhayorapi pārśvayorbhagnatvaṃ vidyate yena tālapatrasaṃkhyā tathā viṣayāṇāmanusyutatā ca draṣṭuṃ na pāryate
granthe'smin pañcānāṃ paṭalānāmupakramopasaṃhārau staḥ
ṣaṣṭhasya puṃstattvapaṭalasyopasamhārasya granthapāto'thavā kośasya jīrṇatā vā nidānam
saptamasya pramāṇapaṭalasyopakramopasaṃ- hāraviṣaye'pyevameva
kośe'smin granthalipyā sahitāni sundarāṇyavagāhakṣamāṇyakṣa- rāṇi
jīrṇo'yaṃ granthaḥ śithilo vā

Text Contents

1.Page 1 - 83.pratipaṭala - prathama.
2.Page 84 - 117.bindupaṭala - dvitīya.
3.Page 118 - 151.māyāpaṭala - tṛtīya.
4.Page 152 - 266.paśupaṭala - caturtha.
5.Page 266 - 383.pāśapaṭala - [pañcama].
See more

Manuscript Beginning

Page - 1, l - 1; gaṇeśaṃ sānujaṃ sāmbaṃ śivaṃ vāgīśvarīṃ gurūn ॥ praṇamya pauṣkarīṃ vyākhyāṃ vidyāṃśāṃ tu karomyahaṃ ॥ atha sa śiva svataḥ śivaṅkara svaśivatiraskṛta.......ṃukysye । tataḥ sūpāyamavinditāṃ puṃsāṃ pariṇatimatimale'nugrahārthaṃ pañcamantratanuḥ śrīmān parameśaḥ ॥ parameśvaranāmagītaṃ tantram anuṣṭupcchandasā koṭisaṅkhyayā ॥ nibaddhvā vidyārājādhirājasyānantasyopadi ṣṭavān ॥

Manuscript Ending

Page - 383, l - 15; paramajāgrāvasthessannihitabṛ.....… kaṃ yathā tathā cidacidacitāṃ mitho vilakṣaṇatayā yathā svaṃ kriyamāṇa sva sva lakṣaṇaparīkṣā- svarūpatattvadarśanasamananta........ tmani svātmābhimānatyāgasvarūpaṃ yathā tathā yathā svaṃ kṣurikāstracchinnagranthi- svakāraṇavilayacintanālakṣaṇena tattvaśuddhi .............ṭthena prakṛtyākrāntapuṃsopādhyanupa.................krānta......purastvopādhyupahitaviviktapṛthivīprabhṛti prakṛ...…

Catalog Entry Status

Complete

Key

transcripts_002208

Reuse

License

Cite as

Pauṣkaravṛtti - Jñānapāda, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374793