Tārkikarakṣāvyākhyāna

Metadata

Bundle No.

T1121

Subject

Nyāya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002221

License

Type

Manuscript

Manuscript No.

T1121

Title Alternate Script

तार्किकरक्षाव्याख्यान

Author of Text

Hariharadikṣita - The Son Of Nṛsiṃhasūri

Author of Text Alternate Script

हरिहरदिक्षित - थे सोन् ओफ़् नृसिंहसूरि

Subject Description

Language

Script

Date of Manuscript

1924 - 1925

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

571

Folio Range of Text

1 - 571

Lines per Side

20

Folios in Bundle

571

Width

21.5 cm

Bundle No.

T1121

Miscellaneous Notes

This transcript is copied from a MS with No. R 4425 belonging to the GOML, Madras

Manuscript Beginning

Page - 1, l - 1; śrīrastu ॥ tārkikarakṣāvyākhyānam ॥ hariharīyam ॥ anyonyavyastasāmānyasamāveśa- nidarśanam । avyājabhaktisulabhamavyātkarimu- khaṃ mahaḥ ॥ yadupakramaṃ januṣmadvargo yadupajñamakhila āmnāyaḥ । tamajananantamupāse vṛṣākapāyīmanoramaṃ devam ॥ aiśvarye (bhā)hāvaśairnityaṃ namo vāgvādibhiḥ suraiḥ ॥ vandanīyāṃ bhaje devīṃ svābhīṣṭaphalasiddhaye ॥ prakaraṇamuditaṃ gautamamunimatamanusṛtya varadarājena ॥ vivṛṇomi hariharo- 'haṃ bhāradvājo nṛsiṃhasūrisutaḥ ॥ iha khalu varadarājo nāma kaścitvipaścidakṣapādapakṣilādi- bhiranekadhā

Manuscript Ending

Page - 571, l - 5; ithaṃ hariharāryeṇa bhāradvājena yajvanā। kṛtā varadarājīyavyākhyā sadbhiḥ pratīkṣyatām ॥ yadatra skhalitaṃ drṣṭaṃ tatprabhṛ.....ẏathārthataḥ । vyākhyā vilikhya taireva śodhakaiḥ kriyatāṃ kṛpā ॥ iti haridīkṣitīyaṃ samāptam ॥

Catalog Entry Status

Complete

Key

transcripts_002221

Reuse

License

Cite as

Tārkikarakṣāvyākhyāna, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374806