Kāraṇāgama - Candrajñānāgama - Sūkṣmādyāgamapaṭalāḥ - [Pūjāvidhi]
Manuscript No.
T1124
Title Alternate Script
कारणागम - चन्द्रज्ञानागम - सूक्ष्माद्यागमपटलाः - [पूजाविधि]
Uniform Title
Kāraṇa
Subject Description
Language
Script
Scribe
V. Krishnamachari
Date of Manuscript
29/07/1987
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
85
Folio Range of Text
1 - 85
Lines per Side
21
Folios in Bundle
85+5=90
Width
23 cm
Length
32.5 cm
Bundle No.
T1124
Miscellaneous Notes
This transcript is copied from a MS with No. RE 26341 belonging to the French Institute of Pondicherry. Most of the chapters of this text deal with different pūjāvidhi-s from different texts. There are 5 extra pages at the beginning, of which the first page records a note regarding the palm-leaf manuscript from which this transcript is copied and other pages record the contents of the text. The note reads: " RE 26341 saṃkhyākāt tālapatrakośāt kāraṇacandrajñānasukṣmādyā- gamoddhṛtaprakīrṇaviṣayāḥ pratilipīkṛtāḥ
kośasyāsya mitiḥ 29 x 3.5 cm bhavati
pratyekasmiṃstālapatrapṛṣṭhe ṣaḍathavā sapta paṅktayo likhitāḥ
granthalipyāṃ likhito'yaṃ grantho lekhakakṛtairbhūyobhiḥ pramādaiḥ sahito vartate
viṣayā yathā na luptā bhaveyustathā kośasyāsya sthitiḥ sādhāraṇī bhavati
granthasya pūrtirna dṛśyate
copied by V.Krishnamachari 29/07/1987
Text Contents
1.Page 1 - 5.śivālayesevākramavidhi - ātmārthapūjāpaddhatī.
2.Page 5 - 6.śaivasiddhāntaśāstraśravaṇa.
3.Page 6 - 11.pustakalakṣaṇa.
4.Page 11 - 37.māsapūjāvidhi.
5.Page 38 - 40.amāvāsyāpūjāvidhi - kumaratantra.
6.Page 40 - 41.vārapūjāvidhi - kāraṇāgama - pratiṣṭhātantra.
7.Page 42 - 43.kuṅkumapūjāvidhi - kāraṇāgama - pratiṣṭhātantra.
8.Page 43 - 45.grahaṇapūjāvidhi - kāraṇāgama - pratiṣṭhātantra.
9.Page 45 - 46.caitramāsapūjāvidhi - candrajñāna.
10.Page 47 - 48.vaiśākhamāsapūjāvidhi - candrajñāna.
11.Page 48 - 49.jyeṣṭhamāsapūjāvidhi - candrajñāna.
12.Page 50 - 51.āṣāḍhamāsapūjāvidhi - candrajñāna.
13.Page 51 - 52.śrāvaṇamāsapūjāvidhi - candrajñāna.
14.Page 52 - 53.bhādrapadamāsapūjāvidhi - candrajñāna.
15.Page 54 - 55.āśvijamāsapūjāvidhi - candrajñāna.
16.Page 55 - 57.kṛttikāmāsapūjāvidhi - candrajñāna.
17.Page 57 - 58.karpūradīpavidhi - candrajñāna.
18.Page 58 - 59.mārgaśīrṣamāsapūjāvidhi - candrajñāna.
19.Page 59 - 60.puṣyamāsapūjāvidhi - candrajñāna.
20.Page 61 - 62.māghamāsapūjāvidhi - candrajñāna.
21.Page 62 - 63.phālgunamāsapūjāvidhi - candrajñāna.
22.Page 64 - 65.māsapūjāsamāpti, māsapūjāphala.
23.Page 65 - 67.mārgaśīrṣapūjotsavapaṭala - kāraṇāgama - pratiṣṭhātantra.
24.Page 68.ārdrānaṭeśvarakṛṣṇagandhotsavavidhi - ūrdhvamnāyasiddhāgama.
25.Page 69 - 70.dolāyantravidhipaṭala - ūrdhvāmnāyasiddhāgama.
26.Page 71 - 72.jīvanyāsasthala - vedasiddhāgamagrantha.
27.Page 72 - 73.jīvasthānavidhi.
28.Page 74 - 77.tattanmāsamaṇḍalādividhi.
29.Page 78 - 79.māsapūjāvidhi - sūkṣmatantra.
30.Page 80 - 84.mūlamantra.
31.Page 84 - 85.śaṅkhābhiṣeka.
See more
Manuscript Beginning
Page - 1, l - 1; pustakalakṣaṇam ॥ jñānaṃ dvividhamājñātaṃ paraṃ vācā paraṃ smṛtam । .vabodhākhyamaparaṃ śāstramuttamam ॥ asya jñānasyotpattiprayojane svāyambhuve nirūpite । yathātmamalamāyākhyakarmaban- dhavimuktaye । vyaktaye ca śivatvasya śivād jñānaṃ pravrtate ॥ kāmike śivarudrātmakaṃ tantramaṣṭāviṃśatisaṃkhyakam । yadyapyeko bhaved vaktā śrotṛbhedādanekadhā ॥ avatīrṇamidaṃ merau praṇavādyavatārakaiḥ । kriyācaryāsamopetaṃ yogajñānānvitaṃ param ॥
Manuscript Ending
Page - 85, l - 5; tripādyāmapi daivatyaṃ brahmaviṣṇumaheśvarāḥ। vṛttamādhāraśaktiśca ityete adhidevatāḥ ॥ aṃśamati - phullāgre hemaratnādi bhūṣitaṃ cātisundaram । śaṃkhaṃ ca kṣālayed dhīmān tuṣadagdhena śuddhyati ॥
BIbliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
Key
transcripts_002224
Reuse
License
Cite as
Kāraṇāgama - Candrajñānāgama - Sūkṣmādyāgamapaṭalāḥ - [Pūjāvidhi],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 18th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374809