[Aṣṭāṅgahṛdaya - Sūtrasthāna]

Metadata

Bundle No.

T1127

Subject

Vaidya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002228

License

Type

Manuscript

Manuscript No.

T1127b

Title Alternate Script

[अष्टाङ्गहृदय - सूत्रस्थान]

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

33

Folio Range of Text

865 - 897

No. of Divisions in Text

4

Range of Divisions in Text

1 - 4

Title of Divisions in Text

adhyāya

Lines per Side

19

Folios in Bundle

897+8=905

Width

21.5 cm

Length

34.2 cm

Bundle No.

T1127

Miscellaneous Notes

For general information, see notes on T 1127a. This text deals with āyurveda, which may be a part of vṛddhatrayī (carakasaṃhitā, suśrutasaṃhitā and aṣṭāṅgahṛdaya)

Text Contents

1.Page 865 - 870.sūtrasthāna - prathamo'dhyāya - āyuṣkarmīya.
2.Page 870 - 875.sūtrasthāna - dvitīyo'dhyāya - dinacaryā.
3.Page 875 - 882.sūtrasthāna - tṛtīyo'dhyāya - dinacaryā.
4.Page 882 - 886.sūtrasthāna - caturtho'dhyāya - rogānutpādanīyama.
5.Page 886 - 889.toyavargaḥ.
6.Page 889 - 891.kṣīravargaḥ.
7.Page 891 - 897.flying leaves (anonymous).
See more

Manuscript Beginning

Page - 865, l - 9; rāgādirogānsatatānuṣaktān na śokāyā prasṛtā na śeṣān । autsikyamohā ratidānjaghāna yo pūrve vaidyāya namostu tasmai ॥ adhātaḥ āyuṣkāmīryaṃ maddhyāyaṃ vyākhyāsyāmaḥ । iti ha smāmahorātrādayo maharṣayaḥ ॥? āyuṣkāmīyyamānena dharmārthasaṅkhasādhanam । āyurvedopadeśeṣu vidheyaḥ paramādaraḥ ॥

Manuscript Ending

Page - 894, l - 13; āha samṛddhai ca tuṅgirābhrimādatte catvāriśchandāṃsiśchandobhireva devasyatvā savituḥ prasava ityāha prasūtya agnirdevebhyo nilāyatasaveṇuṃ prāviśasa etā mūti manusamacaradya .....ṣuṣirābhri.....ẏedānitvāya sa yatra yatrāvasattat kṛṣṇamabhavat kalmāṣībhavati rūpasamṛddhā ubhayatamakṣṇūrhavatī taścāmutaścārkasyāvaddhayai......

Catalog Entry Status

Complete

Key

transcripts_002228

Reuse

License

Cite as

[Aṣṭāṅgahṛdaya - Sūtrasthāna], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374813