[Aṣṭāṅgahṛdaya - Sūtrasthāna]
Manuscript No.
T1127b
Title Alternate Script
[अष्टाङ्गहृदय - सूत्रस्थान]
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
33
Folio Range of Text
865 - 897
No. of Divisions in Text
4
Range of Divisions in Text
1 - 4
Title of Divisions in Text
adhyāya
Lines per Side
19
Folios in Bundle
897+8=905
Width
21.5 cm
Length
34.2 cm
Bundle No.
T1127
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1127a. This text deals with āyurveda, which may be a part of vṛddhatrayī (carakasaṃhitā, suśrutasaṃhitā and aṣṭāṅgahṛdaya)
Text Contents
1.Page 865 - 870.sūtrasthāna - prathamo'dhyāya - āyuṣkarmīya.
2.Page 870 - 875.sūtrasthāna - dvitīyo'dhyāya - dinacaryā.
3.Page 875 - 882.sūtrasthāna - tṛtīyo'dhyāya - dinacaryā.
4.Page 882 - 886.sūtrasthāna - caturtho'dhyāya - rogānutpādanīyama.
5.Page 886 - 889.toyavargaḥ.
6.Page 889 - 891.kṣīravargaḥ.
7.Page 891 - 897.flying leaves (anonymous).
See more
Manuscript Beginning
Page - 865, l - 9; rāgādirogānsatatānuṣaktān na śokāyā prasṛtā na śeṣān । autsikyamohā ratidānjaghāna yo pūrve vaidyāya namostu tasmai ॥ adhātaḥ āyuṣkāmīryaṃ maddhyāyaṃ vyākhyāsyāmaḥ । iti ha smāmahorātrādayo maharṣayaḥ ॥? āyuṣkāmīyyamānena dharmārthasaṅkhasādhanam । āyurvedopadeśeṣu vidheyaḥ paramādaraḥ ॥
Manuscript Ending
Page - 894, l - 13; āha samṛddhai ca tuṅgirābhrimādatte catvāriśchandāṃsiśchandobhireva devasyatvā savituḥ prasava ityāha prasūtya agnirdevebhyo nilāyatasaveṇuṃ prāviśasa etā mūti manusamacaradya .....ṣuṣirābhri.....ẏedānitvāya sa yatra yatrāvasattat kṛṣṇamabhavat kalmāṣībhavati rūpasamṛddhā ubhayatamakṣṇūrhavatī taścāmutaścārkasyāvaddhayai......
Catalog Entry Status
Complete
Key
transcripts_002228
Reuse
License
Cite as
[Aṣṭāṅgahṛdaya - Sūtrasthāna],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374813