Vāstupūjādi
Manuscript No.
T1131
Title Alternate Script
वास्तुपूजादि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
84
Folio Range of Text
1 - 84
Lines per Side
21
Folios in Bundle
84+2=86
Width
21 cm
Length
34 cm
Bundle No.
T1131
Miscellaneous Notes
This transcript is copied from a MS with No. RE 24075 belonging to the French Institute of Pondicherry. There are two extra pages at the beginning, which record the contents of the text. This text deals with various vidhi-s pertaining to śaiva religion
Text Contents
1.Page 1 - 12.vāstupūjā prayoga.
2.Page 13 - 14.pradoṣapūjāvidhipaṭala - kāraṇāgama, pādyādyupacārasamarpaṇakrama.
3.Page 15 - 26.mantroddhāra - kāraṇāgama, balipīṭhalakṣaṇa balidevāśca, aṣṭaparivārasthāpan.
4.Page 27.balipīṭhadhyāna, māspūjā.
5.Page 28.balilakṣaṇa, trividhāliṅgāni.
6.Page 28 - 29.liṅgalakṣaṇa, upacārasamarpaṇakrama, parārthālaye brahmacāriṇā pūjākaraṇeniyamaḥ.
7.Page 30.aṅgopāṅgapratyaṅgavidhi.
8.Page 31.mantraśarīravidhi.
9.Page 32.dravyaśuddhi.
10.Page 33.mantraśuddhi.
11.Page 33 - 34.aṅgopāṅgapratyaṅgavidhi.
12.Page 34.dīpārādhanavidhi.
13.Page 34 - 37.bhūtaśuddhinyāsāntaryāga.
14.Page 37 - 38.ātmasthānadravyaliṅgaśuddhaya.
15.Page 38 - 40.dvārapūjā.
16.Page 40 - 45.arcanāṅgavidhi.
17.Page 45 - 51.arcanavidhiprayoga.
18.Page 52 - 68.vāstuśāntiprayoga.
19.Page 69 - 71.aṅkurārpaṇavidhi.
20.Page 73.pavitralakṣaṇa, sūtralakṣaṇa.
21.Page 74 - 75.prāṇapratiṣṭhāmantra (incomplete).
22.Page 75.pañcāsananāmāni, ṣoḍaśopacārakrama.
23.Page 76.dhvajadaṇḍetripadārthanirṇaya.
24.Page 77 - 78.grāmapradakṣiṇavidhi.
25.Page 79.prāṇapratiṣṭhāmantra.
26.Page 80 - 81.dhanurmāsapūjāvidhi svāyambhuve.
27.Page 83 - 84.vāstupūjāvidhi.
See more
Manuscript Beginning
Page - 1, l - 1; vāstupūjā ॥ atha vāstupūjāvidhiṃ vyākhyāsyāmaḥ ॥ vyāsādāgre bālasthāpane sabhāsthāpane yāgamaṇṭapaṃ vāstusthāpane liṅgasthāpane saṃprokṣaṇe sakalasthāpane garbhanyāsa maṇḍapasthāpana prāsādāgre maṇṭapamadhye maṇṭapapraveśana gṛhapraveśana pavitrārohaṇa śūlasthāpana dārusaṅgrahaṇa vṛttaraṅgasthāpanamahotsava
Manuscript Ending
Page - 84, l - 10; oṃ mitayai namaḥ ॥ pūrvādiuttarāntaśīleṣu ॥ oṃ skandāya namaḥ ॥ oṃ aryamṇe namaḥ ॥ oṃ vijṛmbhāya namaḥ ॥ oṃ balipiṃchāya namaḥ ॥ āgneyādikoṇacakreṣu oṃ vidhārye namaḥ ॥ oṃ pūtanāya namaḥ ॥ vitathāya namaḥ ॥ oṃ pāparākṣasi namaḥ ॥ ityanena krameṇārcayet ॥ tattanmantreṇa svāhāntena caruṇā baliṃ dattvārghyaṃ dattvā dhūpadīpaṃ dattvā tataḥ maṇḍalasya uttarapārśve pārśvādhi
Catalog Entry Status
Complete
Key
transcripts_002251
Reuse
License
Cite as
Vāstupūjādi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374836