Vāstupūjādi

Metadata

Bundle No.

T1131

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002251

License

Type

Manuscript

Manuscript No.

T1131

Title Alternate Script

वास्तुपूजादि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

84

Folio Range of Text

1 - 84

Lines per Side

21

Folios in Bundle

84+2=86

Width

21 cm

Length

34 cm

Bundle No.

T1131

Miscellaneous Notes

This transcript is copied from a MS with No. RE 24075 belonging to the French Institute of Pondicherry. There are two extra pages at the beginning, which record the contents of the text. This text deals with various vidhi-s pertaining to śaiva religion

Text Contents

1.Page 1 - 12.vāstupūjā prayoga.
2.Page 13 - 14.pradoṣapūjāvidhipaṭala - kāraṇāgama, pādyādyupacārasamarpaṇakrama.
3.Page 15 - 26.mantroddhāra - kāraṇāgama, balipīṭhalakṣaṇa balidevāśca, aṣṭaparivārasthāpan.
4.Page 27.balipīṭhadhyāna, māspūjā.
5.Page 28.balilakṣaṇa, trividhāliṅgāni.
6.Page 28 - 29.liṅgalakṣaṇa, upacārasamarpaṇakrama, parārthālaye brahmacāriṇā pūjākaraṇeniyamaḥ.
7.Page 30.aṅgopāṅgapratyaṅgavidhi.
8.Page 31.mantraśarīravidhi.
9.Page 32.dravyaśuddhi.
10.Page 33.mantraśuddhi.
11.Page 33 - 34.aṅgopāṅgapratyaṅgavidhi.
12.Page 34.dīpārādhanavidhi.
13.Page 34 - 37.bhūtaśuddhinyāsāntaryāga.
14.Page 37 - 38.ātmasthānadravyaliṅgaśuddhaya.
15.Page 38 - 40.dvārapūjā.
16.Page 40 - 45.arcanāṅgavidhi.
17.Page 45 - 51.arcanavidhiprayoga.
18.Page 52 - 68.vāstuśāntiprayoga.
19.Page 69 - 71.aṅkurārpaṇavidhi.
20.Page 73.pavitralakṣaṇa, sūtralakṣaṇa.
21.Page 74 - 75.prāṇapratiṣṭhāmantra (incomplete).
22.Page 75.pañcāsananāmāni, ṣoḍaśopacārakrama.
23.Page 76.dhvajadaṇḍetripadārthanirṇaya.
24.Page 77 - 78.grāmapradakṣiṇavidhi.
25.Page 79.prāṇapratiṣṭhāmantra.
26.Page 80 - 81.dhanurmāsapūjāvidhi svāyambhuve.
27.Page 83 - 84.vāstupūjāvidhi.
See more

Manuscript Beginning

Page - 1, l - 1; vāstupūjā ॥ atha vāstupūjāvidhiṃ vyākhyāsyāmaḥ ॥ vyāsādāgre bālasthāpane sabhāsthāpane yāgamaṇṭapaṃ vāstusthāpane liṅgasthāpane saṃprokṣaṇe sakalasthāpane garbhanyāsa maṇḍapasthāpana prāsādāgre maṇṭapamadhye maṇṭapapraveśana gṛhapraveśana pavitrārohaṇa śūlasthāpana dārusaṅgrahaṇa vṛttaraṅgasthāpanamahotsava

Manuscript Ending

Page - 84, l - 10; oṃ mitayai namaḥ ॥ pūrvādiuttarāntaśīleṣu ॥ oṃ skandāya namaḥ ॥ oṃ aryamṇe namaḥ ॥ oṃ vijṛmbhāya namaḥ ॥ oṃ balipiṃchāya namaḥ ॥ āgneyādikoṇacakreṣu oṃ vidhārye namaḥ ॥ oṃ pūtanāya namaḥ ॥ vitathāya namaḥ ॥ oṃ pāparākṣasi namaḥ ॥ ityanena krameṇārcayet ॥ tattanmantreṇa svāhāntena caruṇā baliṃ dattvārghyaṃ dattvā dhūpadīpaṃ dattvā tataḥ maṇḍalasya uttarapārśve pārśvādhi

Catalog Entry Status

Complete

Key

transcripts_002251

Reuse

License

Cite as

Vāstupūjādi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374836