Hastigirimāhātmya

Metadata

Bundle No.

T1136

Subject

Purāṇa, Māhātmya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002275

License

Type

Manuscript

Manuscript No.

T1136

Title Alternate Script

हस्तिगिरिमाहात्म्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

166

Folio Range of Text

1 - 166

No. of Divisions in Text

19

Title of Divisions in Text

adhyāya

Lines per Side

20

Folios in Bundle

166+2= 168

Width

21.5 cm

Length

34 cm

Bundle No.

T1136

Miscellaneous Notes

This transcript is copied from a MS with No. 1194 belonging to EFEO, Pondicherry. There are two extra pages at the beginning, which record the contents of the text

Text Contents

1.Page 1 - 11.kāñcīpuravarṇa - ekapañcāśacchatatamodhyāya - prathamodhyāya.
2.Page 11 - 18.dvitīyodhyāya.
3.Page 19 - 25.tṛtīyodhyāya.
4.Page 25 - 35.sarasvatyāgamana - caturthaodhyāya.
5.Page 36 - 47.pañcamodhyāya.
6.Page 48 - 58.ahaṅkārasvarūpakathana - ṣaṭpañcāśacchatatamodhyāya.
7.Page 59 - 65.varadaprādurbhāva - saptapañcāśatatamodhyāya.
8.Page 66 - 76.hiraṇyagarbhastotra - aṣṭapañcāśachatamodhyāya.
9.Page 77 - 89.aśvamedhāvabhṛtha - ekonaṣaṣṭiśatatamodhyāya.
10.Page 90 - 95.hiraṇyagarbhaprayāṇa - ṣaṣṭiśatatamodhyāya.
11.Page 96 - 104.ekaṣaṣṭiśatatamodhyāya.
12.Page 105 - 114.dviṣaṣṭitame śatatamodhyāya.
13.Page 115 - 125.apsarogaṇavipralambha - triṣaṣṭiśatatamodhyāya.
14.Page 126 - 134.catuṣaṣṭiśatatamodhyāya.
15.Page 135 - 145.gajendramokṣaṇa - pañcaṣaṣṭiśatatamodhyāya.
16.Page 146 - 150.ṣaṭṣaṣtiśatatamodhyāya.
17.Page 151 - 157.anantārcana - saptaṣaṣtiśatanāmodhyāya.
18.Page 158 - 164.aṣṭāṅgayoganirṇayo - aṣṭaṣaṣṭiśatatamodhyāya.
19.Page 165 - 166.raṅgarājasuprabhātam (incomplete).
See more

Manuscript Beginning

Page - 1, l - 1; hastigirimāhātmya ॥ bhruguḥ - bhagavanmuniśārdūla varṇāśramasamāśrayāḥ ॥ ākhyātā bahavo dharmā bhavatā me sanātanāḥ ॥ utpattiḥ kathitā yā tu viṣṇanābhisaroruhāt ॥ devatiryyarja narāṇāṃ ca saṃbhavaḥ kathitastvayā ॥ dharmārthakāmamokṣāṇāṃ svarūpaṃ ca yathā tatham ॥ dehināṃ karmabandhaśca taddhetuśca suvistṛtaḥ ॥

Manuscript Ending

Page - 166, l - 13; śrīraṅgabhūagatasamīraṇasindhurodhamādāya vārijasugandhamadhūnyupaiti । tvatsevanāya sabhayaṃ kila mandamandaṃ śrīraṅgarājabhagavan tava suprabhātam ॥ 3 ॥ saṃpullayansarasijāni rathāṅgasaṅghaṃ dhūnvankulāni tamasāṃ ca tathā niruddhan ॥ bhānuḥ prayātyudayaparvatamaulibhāgaṃ śrīraṅgarājabhagavan tava suprabhātam ॥4॥ brahmarṣayo haririti pratibudhya nityaṃ॥

Catalog Entry Status

Complete

Key

transcripts_002275

Reuse

License

Cite as

Hastigirimāhātmya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374860