Vaikhānasamantrapraśna
Manuscript No.
T1137
Title Alternate Script
वैखानसमन्त्रप्रश्न
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
158
Folio Range of Text
1 - 158
Lines per Side
32
Folios in Bundle
158
Width
21 cm
Length
29.7 cm
Bundle No.
T1137
Miscellaneous Notes
This a photocopy of a transcript which is copied from a MS belonging to K.B.K. Acharyulu Kottalanka, Amalapuram
Manuscript Beginning
Page - 1, l - 1; śubham astu॥ śrīhayavadana parabrahmaṇe namaḥ। hariḥ oṃ। indrohamasminyajñeya janonāyajedāsvaṃtyāsatyaṃ vṛdhīmahe। ubhābhyāṃ devasavitaḥ praharemanitaye āpaḥ pādāvanejane dviṣaṃtaṃ nāśayaṃtu no। asminkule brahmavarcasyāsāvi āpaḥ punaṃthu pṛthivīṃ pṛthivīpūtā punātumāṃ punaṃtu brahmaṇaspatiṃ brahmapūtā punātu māṃ yaducchiṣṭhamabhojyaṃ yadvāduścaritaṃ mamā sarvaṃ punaṃtu māmāpo satāṃ ca pratigrahag svāhā। ṛgvedaḥ prīṇātu। yajurvedaḥ prīṇātu। sāmavedaḥ prīṇātu। atharvavedaḥ prīṇātu। itihāsavedaḥ vedaḥ prīṇātu। caṃdramāḥ prīṇātu। maheśvaraḥ prīṇātu।
Manuscript Ending
Page - 158, l - 5; āhutaṃ namatsute nirurute uduttamaṃdīmoṃnnāmadhyastu heśrutaṃ svasti dāviśaspatirīṃkkārādgodānādrātrivyakhyadonūsohiraṇyagarbho viśvajit namonāceviṣṇave śaṃnomitra ekāṃnnatrigīṃśat। śrīlakṣmīnṛsiṃharpaṇamastu। śrīkṛṣṇārpaṇam astu॥ śrīsītārāmārpaṇam astu॥ saumya saṃvatsara bhādrapada ba 11sthiravāra pagalu 2 ghaṃṭalaku namāptaṃśiṃgamayyagāri jārji peṭa ānaṃdānāryula vrāsukonenu sarveṣāṃ sanmaṃgalāni bhavaṃtu। śrī śrī śrī di 9 akṭobar ā 1909 saṃ।
Catalog Entry Status
Complete
Key
transcripts_002276
Reuse
License
Cite as
Vaikhānasamantrapraśna,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374861