Vaikhānasamantrapraśna

Metadata

Bundle No.

T1137

Subject

Vaikhānasa, Mantrapraśna

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002276

License

Type

Manuscript

Manuscript No.

T1137

Title Alternate Script

वैखानसमन्त्रप्रश्न

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

158

Folio Range of Text

1 - 158

Lines per Side

32

Folios in Bundle

158

Width

21 cm

Length

29.7 cm

Bundle No.

T1137

Miscellaneous Notes

This a photocopy of a transcript which is copied from a MS belonging to K.B.K. Acharyulu Kottalanka, Amalapuram

Manuscript Beginning

Page - 1, l - 1; śubham astu॥ śrīhayavadana parabrahmaṇe namaḥ। hariḥ oṃ। indrohamasminyajñeya janonāyajedāsvaṃtyāsatyaṃ vṛdhīmahe। ubhābhyāṃ devasavitaḥ praharemanitaye āpaḥ pādāvanejane dviṣaṃtaṃ nāśayaṃtu no। asminkule brahmavarcasyāsāvi āpaḥ punaṃthu pṛthivīṃ pṛthivīpūtā punātumāṃ punaṃtu brahmaṇaspatiṃ brahmapūtā punātu māṃ yaducchiṣṭhamabhojyaṃ yadvāduścaritaṃ mamā sarvaṃ punaṃtu māmāpo satāṃ ca pratigrahag svāhā। ṛgvedaḥ prīṇātu। yajurvedaḥ prīṇātu। sāmavedaḥ prīṇātu। atharvavedaḥ prīṇātu। itihāsavedaḥ vedaḥ prīṇātu। caṃdramāḥ prīṇātu। maheśvaraḥ prīṇātu।

Manuscript Ending

Page - 158, l - 5; āhutaṃ namatsute nirurute uduttamaṃdīmoṃnnāmadhyastu heśrutaṃ svasti dāviśaspatirīṃkkārādgodānādrātrivyakhyadonūsohiraṇyagarbho viśvajit namonāceviṣṇave śaṃnomitra ekāṃnnatrigīṃśat। śrīlakṣmīnṛsiṃharpaṇamastu। śrīkṛṣṇārpaṇam astu॥ śrīsītārāmārpaṇam astu॥ saumya saṃvatsara bhādrapada ba 11sthiravāra pagalu 2 ghaṃṭalaku namāptaṃśiṃgamayyagāri jārji peṭa ānaṃdānāryula vrāsukonenu sarveṣāṃ sanmaṃgalāni bhavaṃtu। śrī śrī śrī di 9 akṭobar ā 1909 saṃ।

Catalog Entry Status

Complete

Key

transcripts_002276

Reuse

License

Cite as

Vaikhānasamantrapraśna, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374861