Pavanavijaya/Svarodaya

Metadata

Bundle No.

RE08302

Type

Manuscrit

Subject

Miscellaneous (Tantra, Yoga, Jyotiṣa)

Language

Sanskrit

Creator

sajjana

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_001087

Manuscript No.

RE08302

Title Alternate Script

पवनविजय/स्वरोदय

Subject Description

Language

Script

Scribe

Sajjana

Place of Scribe

[kaa"sii]

Date of Manuscript

saka 1703

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

23

Folio Range of Text

1a - 23b

Lines per Side

10 - 12

Folios in Bundle

23

Width

13 cm

Length

24.7 cm

Bundle No.

RE08302

Miscellaneous Notes

The text has been scribed in both side of the folios. The manuscript record two titles of this text, 'pavanavijaya' and 'svarodaya' at the beginning and end respectively. A passage narrating 'auṣadhagrahaṇavidhi' has been added after the completion of the text. The concluding line reads: " iti śrīpārvatīśivasaṃvāde pavanavijayaḥ samāptimagamat ". After folio 4 a single folio is numbred as 5 & 6

Manuscript Beginning

Fol - 1a, l - 1; atha pavanavijayaprāraṃbhaḥ ॥ śrījagadaṃbaprasanna ॥ śrīgaṇeśāya namaḥ ॥ śrīdevyuvāca ॥ devadeva mahādeva kṛpāṃ kṛtvā mamopari ॥ sarvasiddhikaraṃ jñānaṃ kathayasva mama prabho ॥ 1 ॥ kathaṃ brahmāṃḍamutpannaṃ kathaṃ vā parivartate । kathaṃ vilīyate deva vada brahmāṃḍanirṇayaṃ ॥ 2 ॥ īśvarovāca ॥ tattvāt brahmāṃḍamutpannaṃ tattve cāparivartate ॥ tattve pralīyate devi tattvādbrahmāṃḍanīrṇayaḥ ॥ 3 ॥

Manuscript Ending

Fol - 22b, l - 8; 4 atraiva tiṣṭha kalyāṇi mama kāryakarī bhava mama kārye kṛte siddhistataḥ svargaṃ gamiṣyasi 5 oṃ hrīṃ caṃḍe huṃ phaṭ svāhā anena maṃtreṇa puṣpārkeṇa yogena grāhyauṣadhī gaṃdhapuṣpādinā pūjayet tataḥ utpāṭanaṃ oṃ hrīṃ klauṃ svāhā anena maṃtreṇa mūlaṃ ledayet ityauṣadhīgrahaṇaṃ ॥ śake 1703 śārvarī nāma vatsare śrāvaṇe māsi śuklapakṣe bhaṭṭopābhidha nārāyaṇākhya putreṇa sajjanena likhitaṃ śrīkāśyāṃ viśveśvaraprītaye ॥ iti svarodayaḥ samāptaḥ ॥

Catalog Entry Status

Complete

Key

manuscripts_001087

Reuse

License

Cite as

Pavanavijaya/Svarodaya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378236