Pavanavijaya/Svarodaya
Metadata
Bundle No.
RE08302
Type
Manuscrit
Subject
Miscellaneous (Tantra, Yoga, Jyotiṣa)
Language
Sanskrit
Creator
sajjana
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_001087

Manuscript No.
RE08302
Title Alternate Script
पवनविजय/स्वरोदय
Subject Description
Language
Script
Scribe
Sajjana
Place of Scribe
[kaa"sii]
Date of Manuscript
saka 1703
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
23
Folio Range of Text
1a - 23b
Lines per Side
10 - 12
Folios in Bundle
23
Width
13 cm
Length
24.7 cm
Bundle No.
RE08302
Miscellaneous Notes
The text has been scribed in both side of the folios. The manuscript record two titles of this text, 'pavanavijaya' and 'svarodaya' at the beginning and end respectively. A passage narrating 'auṣadhagrahaṇavidhi' has been added after the completion of the text. The concluding line reads: " iti śrīpārvatīśivasaṃvāde pavanavijayaḥ samāptimagamat ". After folio 4 a single folio is numbred as 5 & 6
Manuscript Beginning
Fol - 1a, l - 1; atha pavanavijayaprāraṃbhaḥ ॥ śrījagadaṃbaprasanna ॥ śrīgaṇeśāya namaḥ ॥ śrīdevyuvāca ॥ devadeva mahādeva kṛpāṃ kṛtvā mamopari ॥ sarvasiddhikaraṃ jñānaṃ kathayasva mama prabho ॥ 1 ॥ kathaṃ brahmāṃḍamutpannaṃ kathaṃ vā parivartate । kathaṃ vilīyate deva vada brahmāṃḍanirṇayaṃ ॥ 2 ॥ īśvarovāca ॥ tattvāt brahmāṃḍamutpannaṃ tattve cāparivartate ॥ tattve pralīyate devi tattvādbrahmāṃḍanīrṇayaḥ ॥ 3 ॥
Manuscript Ending
Fol - 22b, l - 8; 4 atraiva tiṣṭha kalyāṇi mama kāryakarī bhava mama kārye kṛte siddhistataḥ svargaṃ gamiṣyasi 5 oṃ hrīṃ caṃḍe huṃ phaṭ svāhā anena maṃtreṇa puṣpārkeṇa yogena grāhyauṣadhī gaṃdhapuṣpādinā pūjayet tataḥ utpāṭanaṃ oṃ hrīṃ klauṃ svāhā anena maṃtreṇa mūlaṃ ledayet ityauṣadhīgrahaṇaṃ ॥ śake 1703 śārvarī nāma vatsare śrāvaṇe māsi śuklapakṣe bhaṭṭopābhidha nārāyaṇākhya putreṇa sajjanena likhitaṃ śrīkāśyāṃ viśveśvaraprītaye ॥ iti svarodayaḥ samāptaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_001087
Reuse
License
Cite as
Pavanavijaya/Svarodaya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378236