Muhūrtatattva

Metadata

Bundle No.

RE08310

Type

Manuscrit

Subject

Jyotiṣa

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_001095

Manuscript No.

RE08310

Title Alternate Script

मुहूर्ततत्त्व

Author of Text

Keśavadaivajña

Author of Text Alternate Script

केशवदैवज्ञ

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

28

Folio Range of Text

1a - 28b

Lines per Side

9 - 12

Folios in Bundle

28

Width

14 cm

Length

29 cm

Bundle No.

RE08310

Miscellaneous Notes

The text has been scribed in both side of the folios. Folio 1a record only the title of the text

Manuscript Beginning

Fol - 1a, l - 1; śrī atha mūhūrtatatvaprāraṃbhaḥ ॥ śrīgaṇeśāya namaḥ ॥ gaṇādhiśaṃ namaschatyajyotiṣavyavahārikaṃ ॥ mūrūrtatatvaṃ vakṣyehaṃ keśavothādya śāstrataḥ ॥ 1 ॥ yadukta keśavenedaṃ saṃkṣiptaṃ tadvivardhaye । nānṛgviśeṣaiḥ sadyogyaiḥ rgaṇeśotha tadātmajaḥ ॥ 2 ॥

Manuscript Ending

Fol - 28a, l - 9; naṃdigrāmagataḥ sūta sūkamalajyotirvidagryasya tadyodhīte savirājate sa dasicāde śayāśī yaśasvīścitau ॥ 56 ॥ śrutismṛtipurāṇajaṃ samalokyata ..... tsaṃhitā svabuddhisadṛśaṃ mayoditamihāstihonaṃtkacit ॥ tadīya paripūrtayepi ca sadoṣasaṃśuddhaye vilo . yatu sajjano mama yaśovṛdhyai bhuvi ॥ 57 ॥ iti śrīkeśavadaivajñaviracite mahurtatve ... kāṃḍasamāptam ॥ siṃhaḥ prasenamavadhītsiho jāṃ vacatāhataḥ sa kumāra kamāra dostavai hyeṣasya tata ॥

Catalog Entry Status

Complete

Key

manuscripts_001095

Reuse

License

Cite as

Muhūrtatattva, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378244