Muhūrtagaṇapati
Metadata
Bundle No.
RE08316
Type
Manuscrit
Subject
Jyotiṣa
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_001101

Manuscript No.
RE08316
Title Alternate Script
मुहूर्तगणपति
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
122
Folio Range of Text
1 - 122
Lines per Side
10
Folios in Bundle
122
Width
23 cm
Length
12.5 cm
Bundle No.
RE08316
Miscellaneous Notes
The folios of this manuscript are written in their both the sides
Manuscript Beginning
Fol - 1, l - 1; atha muhūrtagaṇapatiprārambhaḥ॥ śrīgaṇeśāya namaḥ। śrīmatyā kalpalpevahaimavasāniratyayaḥ। jayatyāliṃgitaḥ kalpadrumaḥ satphaladaḥ śivaḥ॥ pravrtayatisālokaṃ lokayajñādikarmasu। yanmuhūrtākarodyastivanderkakālamīśvaraṃ॥ 2॥
Manuscript Ending
Fol - 121; l - 10; āyuḥ prajñāyaśaḥ saukhyaṃ saubhāgyaphalamakṣyaṃ। abhiśraṣṭhaipaśūnyuvānlabhatāṃyaṃ thatattvavit॥ 15॥ iti śrīmadagnihotrīcāturmāsya yājī samāsādita suruṣārtha daivaj~Navaryarāvalahariśaṃkarasūrisūnurāvalagaṇapativiracite muhūrtagaṇapatau alaṃkāraprakaraṇaṃ dvāviṃśatimaṃ samāptaṃ।} śrīrāmacandro jayati॥ śake 1758 durmukhanābhasaṃvatsare mārgaśīrṣakṛṣnatṛtīyāṃ ravivāsaro idaṃ pustakaṃ likhitaṃ puṇyagrāme samāptaṃ śubhaṃ bhavatu svārthaparārthaca śrīhariharaprasan। yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā। yadiśuddhamaśrutdhaṃ vāmamadoṣo na vidyate॥ śrīgajānanaprasan śrījagadaṃbaprasan। śucicaitranabhasya pauṣarikāravibhūnamdanasūryajānvihaya। navamāṃbarapallavoyugābdevarabhīroṃ dubalaṃ balaṃ vidadhuḥ॥
Catalog Entry Status
Complete
Key
manuscripts_001101
Reuse
License
Cite as
Muhūrtagaṇapati,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378250