Samarasāra
Metadata
Bundle No.
RE08329
Type
Manuscrit
Subject
Jyotiṣa
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_001118

Manuscript No.
RE08329c
Title Alternate Script
समरसार
Subject Description
Language
Script
Commentary Alternate Script
with commentary
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
15
Folio Range of Text
1b - 15a
Lines per Side
13 - 15
Folios in Bundle
32
Width
14 cm
Length
28 cm
Bundle No.
RE08329
Other Texts in Bundle
Miscellaneous Notes
For general information see RE 08329a.Bofore this text folio 1a deals with ' pratodayaṃtra ', which begins with the line: " pratodayaṃtra ॥ vihadhvarkamukhya tridiveśamūrteḥ smṛtvā guro sacaraṇāraviṃdaṃ । pratodayaṃtraṃ gaṇakādituṣṭyai vakṣe camatkārakaraṃ nṛpāṇāṃ ॥ 1 ॥
Manuscript Beginning
Fol - 1b, l - 1; śrīgaṇeśo jayati ॥ abhivaṃdya rāmacaṃdraṃ guruṃ taduktaṃ svaragraṃthaṃ । vivṛṇomi yathā prajñaṃ tadabhihitārthānusāreṇa ॥ 1 ॥ tatra śrīrāmacaṃdra nāmā graṃthakṛt prārīpsitagraṃthasya parisamāptiparipaṃthi pratyuhāpohāya śiṣṭhācāraparipālanāya ca gurupraṇāmaṃ vidhāya kartavyaṃ pratijānīte ।
Manuscript Ending
Fol - 15a, l - 12; navagrahāṇāṃ madhye kopi grahaḥ nijajanmalagne nijajanmarāśau vā sthitaḥ tadā mūrdhni hanyāt janmalagnajjanmarāśervā dvādaśasthānasthaḥ kaścanagrahaḥ vaktre śatruṃ hanyādityādiyojyaṃ vāstustu yasmin lagne grahāraṃbhaḥ kṛtaḥ tasya lagnasya yodhīśaḥ grahaḥ sa vā
Bibliography
Printed under the title:
Catalog Entry Status
Complete
Key
manuscripts_001118
Reuse
License
Cite as
Samarasāra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378267
Commentary