Pārameśvarasaṁhitā (Kriyākāṇḍa)

Metadata

Bundle No.

RE10341

Type

Manuscrit

Subject

Pāñcarātra, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_001182

Manuscript No.

RE10341b

Title Alternate Script

पारमेश्वरसंहिता (क्रियाकाण्ड)

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

6

Folio Range of Text

137 - 142

No. of Divisions in Text

1

Title of Divisions in Text

adhyāya

Lines per Side

24

Folios in Bundle

156

Width

21.8 cm

Length

27.6 cm

Bundle No.

RE10341

Miscellaneous Notes

There are 6 blank folios at the end of this manuscript

Manuscript Beginning

Fol - 137, l - 1; śubhamastu avighnamastu। pārameśvarasaṃhitā hariḥ oṃ। śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyetsarvavighnopaśāntaye। pātupraṇatarakṣāyāṃ vilambamasahanniva। sadāpañcāyudhiṃ bibhratsanaḥ śrīraṅganāyakaḥ। namaḥ sakalakalyāṇadāyine cakrapāṇaye। viṣayārṇavamagnānāṃ samuddharaṇahetave॥

Manuscript Ending

Fol - 142, l - 1; tulābhārādikādīnikarmāṇivividhānyapi। tathā ca karṣaṇādīni sthāpanāntānyaśeṣataḥ। prāsādapratimābhadrapīṭhādīnāṃ ca lakṣaṇam। evamādīnicānyāni deveśa yajanārthataḥ॥ 113॥ krīrtyate vistarādyatra kriyākāṇḍantu viddhitat। evaṃ dvividharūpantu śāstraṃ vakṣye'vadhāraya। iti śrīpāñcarātre pārameśvare kriyākāṇḍe śāstravatāro nāma prathamodhyāyaḥ

Catalog Entry Status

Complete

Key

manuscripts_001182

Reuse

License

Cite as

Pārameśvarasaṁhitā (Kriyākāṇḍa), in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378331