Śivagītā

Metadata

Bundle No.

RE12621

Type

Manuscrit

Subject

Paurāṇika, Kathā, Līlā

Language

Sanskrit

Creator

venka.takrishnan

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_002631

Manuscript No.

RE12621b

Title Alternate Script

शिवगीता

Subject Description

Language

Script

Scribe

Venkaṭakrishnan

Type

Manuscript

Material

Condition

Bad and broken

Folios in Text

65

Folio Range of Text

21a - 85

Lines per Side

10 - 11

Folios in Bundle

114

Width

3.7 cm

Length

17.5 cm

Bundle No.

RE12621

Previous Owner

venkaṭakrishnan

Previous Place

Tirunelveli

Miscellaneous Notes

Same as no. 93.5. This text contains the full text. For details about the text see notes on 93.5. Fol. 85 contains ṛgvedamantra-s (X.121-128) and one mantra from taittirīyāraṇyaka, 10th praśna, 2nd anuvāka

Manuscript Beginning

śrīgurave namaḥ। athātas saṃpravakṣyāmi śuddhakaivalyamuktidam। anugrahān maheśasya bhavaduḥkhasya bheṣajam। na karmaṇām anuṣṭhānair na dānais tapasāpi vā।

Manuscript Ending

iti śrīmatpādme purāṇe śivagītāsūpaniṣatsu parabrahmavidyāyāṃ yogaśāstre śivarāghavasaṃvāde adhikārinirūpaṇan nāma ṣoḍaśo'dhyāyaḥ॥ śrīsāmbaparameśvaraḥ prīṇātu। śrīrāmāya namaḥ। yādṛ'sī(śam) pustakaṃ dṛṣṭvā (dṛṣṭaṃ) tādṛśī (śaṃ) likhitaṃ mayā। abadhaṃ vā subaddhaṃ vā mama doṣo na vidyate। karakṭamaparādhaṃ kṣantum arhantu santaḥ। asmatgurucaraṇāravindābhyān namo namaḥ। veṅkaṭakṛṣṇena likhitaṃ svārthe॥ śrīsubrahmaṇyagurave namo namaḥ। śivagītā samāptā॥

Bibliography

Printed under the title: 1/ śrīśivagītābhāṣyam, Bangalore, 1962; 2/ śivagītā; śrīparamaśivendrasarasvatīsvāmibhiḥ praṇītayā tātparyaprakāśikayā sahitā: prathamo bhāgaḥ ; adhyāya 1 - 5, śrīvāṇīvilāsamudraṇālaya, śrīraṅgam 1954. 3/ saṭīkāśivagītāprārambhaḥ ratnāvali sviye jagadditechunāmni mudralaye 1885

Catalog Entry Status

Complete

No. in Descriptive Catalog

236.2

Key

manuscripts_002631

Reuse

License

Cite as

Śivagītā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/379780